SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५८ स्थानाम सूत्रम् ४/३/३३८ उक्तराशीनारकादिषु निरूपयन्नाह- नेरइए'त्यादि सुगम, नवरं नारकादयश्चतुर्खाऽपि स्युः, जन्ममरणाभ्यां हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावनिरूपयन्नाह - मू. (३३९) चत्तारि सूरा पं० तं०-खंतिसूरे तवसूरे दानसूरे जुद्धसूरे, खंतिसूरा अरहंता तवसूरा अनगारा दानसूरे वेसमणे जुद्धसूरे वासुदेवे। वृ. चत्तारि सूरे त्यादि सूत्रद्वयंकण्ठयं, किन्तुशूरावीराः, शान्तिशूराअर्हन्तोमहावीरवत्, तपःशूरा अनगाराः दृढप्रहारिवत्, दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरलवृष्टिपातनादिनेति, उक्तञ्च॥१॥ “वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा। कोडिग्गसो हिरना रयणाणिय तत्थ उवणेति "त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य षष्ट्यधिकेषु त्रिषु सङ्ग्रामशतेषु लब्धजयत्वादिति। मू. (३४०) चत्तारिपुरिसजाया पं० २०-उच्छे नाममेगे उच्चच्छंदे उच्चे नाममेगे नीतच्छंदे नीते नाममेगे उच्छच्छंदे नीए नाममेगे नीयच्छंदे। वृ. उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उन्नतच्छन्दः-उच्चताभिप्रायः औदार्यादियुक्तत्वात् नीचच्छन्दस्तु-विपरीतो नीचोऽप्युचविपर्ययादिति।अनन्तरमुच्चेतराभिप्राय उक्तः, सच लेश्याविशेषाद्भवतीति लेश्यासूत्राणि, सुगमानि च। मू. (३४१) असुरकुमाराणं चत्तारि लेसातो पं० तं०-कण्हलेसा नीललेसा काउलेसा तेउलेसा, एवं जाव थणियकुमाराणां, एवंपुढविकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सव्वेसिंजहा असुरकुमाराणं। घृ. नवरं असुरादीनां चतनो लेश्या द्रव्याश्रयेण भावतस्तु षडपि सर्वदेवनां, मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यब्वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषांचतनोइतिउक्तलेश्याविशेषेणचविचित्रपरिणामामानवाः स्युरितियानादि:ष्टान्तचतुङ्गिकाभिरन्यथाचपुरुषचतुर्भङ्गिकायानसूत्रादिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह मू. (३४२) चत्तारि जाणा पं० २०-जुत्ते नाममेगे जुत्ते जुत्ते नाममेगे अजुत्ते अजुत्ते नाममेगे जुत्ते अजुत्ते नाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं० २०-जुत्ते नाममेगे जुत्ते जुने नाममेगे अजुत्ते ४, चत्तारि जाणा पं० २०-जुत्ते नाममेगे जुत्तपरिणते जुत्ते नाममेगे अजुत्तपरिणते०, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते नाममेगे जुत्तपरिणते ४, चत्तारिजाणा पं० २०-जुत्ते नाममेगे जुत्तरूवे जुत्ते नाममेगे अजुत्तरूवे अजुत्त नाममेगे जुत्तरूवे०४, एवामेव चत्तारि पुरिसजाया पं० २० जुत्ते नाममेगेजुत्तरूवे४, चत्तारिजाणा पं० तं०-जुत्ते नाममेगेजजुत्तसोमे ४, एवमेव चत्तारि पुरिसजाया पं० त०-जुत्ते नाममेगे जुत्तसोमे। चत्तारि जुग्गा पं० २०-जुत्ते नाममेगे जुत्ते, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते नाममेगेजुत्ते४,एवंजधा जाणेण चत्तारिआलावगातथा जुग्गेणवि, पडिपक्खीतहेवपुरिसजाता जाव सोभेत्ति। चत्तारि सारही पं०२०-जोयावइत्ता नामंएगे नो विजोयावइत्ता विजोयावइत्ता नामंएगे नी जोयावइत्ता एगे जोयावइत्तावि विजोयावइत्तावि एगे नो जोयावइत्ता नो विजोयावइत्ता, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy