SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५९ स्थानं - ४, - उद्देशकः -३ एवामेव चत्तारिहयापं० २०-जुत्तेनामंएगेजुत्तेजुत्ते नाममेगे अजुत्ते ४ एवामेव चत्तारिपुरिसजाया पं० तं०-जुत्ते नाममेगे जुत्ते, एवं जुत्तपरिणते जुत्तरवे जुतसोमे सव्वेसिंपडिवक्खो पुरिसजाता चत्तारि गया पं० तं०-जुत्ते नाममेगे जुत्ते ४, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते नाममेगे जुत्ते ४ एवं जहा इयाणं तहा गयाणवि भाणियव्वं, पडिवक्खो तहेव पुरिसजाया। चत्तारिजुग्गारिता पं० तं०-पंथजाती नाममेगे नो उप्पहजाती उम्पहजाती नाममेगे नो पंथजाती एगे पंथजातीवि उप्पहजातीवि, एगेनो पंथजाती नो उप्पहजाती, एवामेव चत्तारि पुरिसजाया चत्तारि पुष्फा पं० २०-स्वसंपन्ने नाममेगे नो गंधसंपन्ने गंधसंपन्ने गंधसंपन्ने नाममेगे नो वसंपन्ने एगे रूवसंपन्नेविगंधसंपन्नेविएगे नो रूवसंपन्ने नो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० तं०-रूवसंपन्ने नाममेगे नो सीलसंपन्ने ४, चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नाममेगे नो कुलसंपन्ने ४, १, चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नामं एगे नो बलसंपन्ने बलसंपन्ने नाम एगे नो जातिसंपन्ने ४, २, एवंजातीते स्वेण ४ चत्तारि आलावगा ३, एवं जातीते सूएण ४,४ एवं जातीते सीलेण ४,५, एवंजातीते चरित्तेण४,६, एवं कुलेण बलेण४,७, एवं कुलेण सवेण४,८, कुलेणसुतेण ४, ९, कुलेण सीलेण४, १०, कुलेण चरित्तेण ४,११, चत्तारि पुरिसजाता पं० २०-बलसंपन्ने नाममेगे नो रूवसंपन्ने ४, १२, एवं बलेण सुतेण ४,१३, एवं बलेणसीलेण४,१४, एवं बलेण चरित्तेण ४, १५, चत्तारि पुरिसजाया पं० तंग-रूपसंपन्ने नाममेगेनोसुयसंपन्ने ४, १६, एवं रूवेण सीलेण ४, १७, रूवेण चरित्तेण ४,१८, चत्तारि पुरिसजाता पं० २०-सुयसंपन्ने नाममेगे नो सीलसंपन्ने ४, १९, एवं सुतेण चरितेण य ४, २०, चत्तारि पुरिसजाता पं० २०-सीलसंपन्ने नाममेगे नो चरित्तसंपन्ने ४, २१, एते एकवीसं भंगा भाणितब्वा, चत्तारि फला पं० तं०-आमलगमहुरे मुदितामहुरे खीरमहुरे खंडमहुरे, एवामेव चत्तारि आयरिया पं० २०-आमलगमहरफलसमाणे जाव खंडमहुरफलसमाणे, चत्तारिपुरिसजाया पं० तं०-आववेतावच्चकरे नाममेगेनो परवेतावच्चकरे४, चत्तारि पुरिसजाता पं०२०-करेति नाममेगे वेयारचं नो पडिच्छइ पडिच्छइ नाममेगे वेयावचं नो करेइ ४, चत्तारि पुरिसजाता पं० २०अट्ठकरे नाममेगे नो माणकरे माणकरे नाममेगे नो अट्ठकरे एगे अट्ठकरेवि माणकरेवि एगे नो अट्ठकरे नो माणकरे, चत्तारि पुरिसजाता पं०२०-गणट्टकरे नाममेगे नो माणकरे ४, चत्तारिपुरिसजाता पं० तं०-गणसंग्गह करे नाममेगे णो माणकरे४, चत्तारि पुरिसजाया पं०२०-गणसोभकरे नामंएगे नो माणकरे४, चत्तारिपुरिसजाया पं०२०-गणसोहिकरे नाममेगे नो माणकरे ४, चत्तारिपुरिसजाया पं०२०-सवें नाममेगे जहतिनो धम्मंधम्मनाममेगेजहति नो रूवंएगे रूवंपि जहति धम्मपिजहति एगे नो रूवंजहति नो धम्म, चत्तारिपुरिसजाया पं० २०. धम्मनाममेगेजहतिनो गणसंठितिं ४, चत्तारिपुरिसजाया पं०२०-पियधम्मे नाममेगेनो ढधम्मे दधम्मे नाममेगे नो पितधम्मे एगे पियधम्मेवि दधम्मेवि एगे नो पियधम्मे नो दधम्मे, ___ चत्तारि आयरिया पं० २०-पब्वायणायरितेनाममेगे नोउवट्ठावणायरितेउवट्ठावणायरिए नाममेगे नो पव्वयणायरिए एगे पव्वायणारितेवि उवट्ठावणातरितेविएगेनो पव्वायणातरिते नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy