________________
स्थानाङ्ग सूत्रम् ६/-/५५८
रूपतप्पभा, छ विज़ुकमारिमहत्तरिताती पं० तं०-आला सक्का सतेरा सोतामणी इंदा घणविजुया मू. (५५९) धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो छ अग्गमहिसीओ पं० तं०आला सक्का सतेरा सोतामणी इंदा धणविजुया । भूताणंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो छ अग्गमिसीओ, पं० तं०-रूवा रूवंसा सूरूनवा रूववती रूवकंता रूवप्पभा, जधा धरणस्स तथा सव्वेसिं दाहिणिल्लाणं जाव धोसरस, जधा भूताणंदस्स तथा सव्वेसिं उत्तरिल्लाणं जाव महाधोसस्स ।
३९२
मू. (५६०) धरणस्स णं नागकुमारिंदस्स नागकुमाररनो छस्सामाणियसाहस्सीओ पन्नत्तातो, एवं भूताणंदस्सवि जाव महाधोसस्स ।
वृ. देवप्रत्यासत्त्या सक्केत्यादिकान्यग्रमहिष्यादिसूत्राणि चावग्रहमतिसूत्रादर्वाग्वर्त्तीनि, कण्व्यानि च, नवरं देवानां जात्यपेक्षया अवस्थितरूपाः षट् लेश्या अवगन्तव्या इति अनन्तरं देववक्तव्यतोक्ता ।
देवाश्च भवप्रत्यययादेव विशिष्टमतिमन्तो भवन्तीति मतिभेदान् सूत्रचतुष्टयेनाह
मू. (५६१) छव्विहा उग्गहमती पं० तं० खिप्पमोगिण्हति बहुमोगिण्हति बहुविधमोगिण्हति धुवमोगिण्हति अनिस्सियमोगिण्हइ असंदिद्धमोगिण्हइ । छव्विहा ईहामती पं० तं०- खिप्पमीहति बहुमीहति जाव असंदिद्धमीहति । छव्विधा अवायमती पं० तं० खिप्पमवेति जाव असंदिद्धं अवेति, छव्विधा धारणा पं० तं० बहुं धारेइ बहुविहं धारेइ पोराणं धारेति दुद्धरं धारेति अनिस्सितं धारेति असंदिद्धं धारेति ।
वृ. 'छव्विहा उग्गहे 'त्यादि मतिः- आभिनिबोधिकं, सा चतुर्विधा, अवग्रहेहापायधारणाभेदात्, तत्रावग्रहः प्रथमं सामान्यार्थग्रहणं तद्रूपा मतिरवग्रहमतिः, इयं च द्विविधा - व्यञ्जनावग्रहमतिरर्थावग्रहमतिश्च तत्रार्थावग्रहमतिर्द्विधानिश्चयतो व्यवहारतश्च तत्र व्यञ्जनावग्रहोत्तरकालमेकसामयिकी प्रथमा, द्वितीया त्वन्तर्मुहूर्तप्रमाणा अवायरूपा अपि सा ईहापाययोरुत्तरयोः कारणत्वादवग्रहमतिरित्युपचरितेति, यंत आह
॥१ ॥
"सामन्नमेत्तगहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽनंतरमीहियवत्थुविसेसस्स जोऽवाओ ।। सो पुण ईहावायावेक्खाउ अवग्गहोत्ति उवयरिओ । सविसेसावेक्खं सामन्नं गेण्हए जेण ॥ तत्तोऽनंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामन्नविसेसावेक्खा जावंतिमो भेओ ।। सव्वत्थेहावाया निच्छयओ मोत्तुमाइ सामन्नं ।
॥५॥
संववहारत्थं पुण सव्वत्थावग्गहोवाओ ॥ तरतमजोगाभावेऽ वाउब्विय धारणा तदंतंमि । सव्वत्थ वासणा पुण भणिया कालंतरसइत्ति ॥”
तत्र व्यवहारावग्रहमतिमाश्रित्य प्रायः षड्विधत्वं व्याख्येयमिति, तद्यथा- क्षिप्रमवगृह्णतितूल्यादिस्पर्शं क्षयोपशमपटुत्वादचिरेणैव वेत्ति मतिस्तद्विशिष्टः पुरुषो वेति, 'बहुं'ति शय्यायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
॥३ ॥
॥४॥