SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ स्थानं -७, - ४४७ रात्रौ हृदयशूलेन मरणम साद्यदेवेन भूत्वातदनुकम्पयास्वकीयमेव कडेवरमधिष्ठाय सर्वांसामाचारी अनुप्रवर्त्तयतायोगसमाप्तिः शीघ्रं कृता, वन्दित्वा तानभिहितं च-क्षमणीयं भदन्तः ! यन्मया यूयं वन्दनंकारिताः, यस्यचशिष्याइयच्चिरमसं,यतोवन्दितोऽस्माभिरिति विचिन्त्याव्यक्तमतमाश्रिताः, तथाहि॥१॥ "को जाणइ किं साहू देवो वा तो न वंदणिज्जोत्ति। होजाऽसंजयनमणं होज मुसावायममुगो त्ति।" इति, -यच्छिष्यांश्च प्रति॥२॥ थेरवयणंजइपरे संदेहो किं सुरोत्ति साहत्ति । देवे कहन्न संका? किं सो देवो अदेवोत्ति ॥ ॥३॥ तेण कहियन्ति व मई देवोऽहं देवदरिसणाओ य। साहुत्ति अहं कहिए समाणरूवंमि किं संका? ।। ॥४॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स। न परोप्परंपि वंदह जं जाणंताऽविजयओत्ति ।" एवं चोच्यमाना अप्यप्रतिपद्यमाना यद्विनेया सङ्घाबहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमद्देन मारणमादिश्य कथमस्मान् यतीन्श्रावकस्त्वंमारयसीतिब्रुवाणा नवयंजानीमः केयूयंचौरावाचारिका वेतिप्रत्युत्तरदानतःप्रतिबोधिताः, सोऽयमव्यक्तमतधर्माचार्यो, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति ३। तथा अश्वमित्रो, योहि महागिरिशिष्यस्य कोण्डिन्याभिधानस्यशिष्योमिथिलायां नगर्यां लक्ष्मीगृहे चैत्ये अनुप्रावादाभिधाने पूर्वं नैपुणिके वस्तुनि छिन्नच्चेदननयवक्तव्यतायां. 'पडुप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिईयाइसमएसु वत्तव्व'मित्येवंरूपमालापकमधीयानो मिथ्यात्वमुपगतः, बभाणच-यदि सर्व एव वर्तमानसमयसाता व्यवच्छेत्स्यन्ति तदा कुतः कर्मणां वेदनमिति, आह च॥१॥ “एवं च कओ कम्माण वेयणं सुकयदुक्कयाणंति ? । उप्पायानंतरओ सव्वस्स विनाससब्भावा॥" __-यश्चैवं प्ररूपयन् गुरुणा भणितः॥१॥ "एगनयमएणमिदं सुत्तं वच्चाहि मा हुमिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिययं बियारेहि ।। ॥२॥ न हिसव्वहा विनासो अद्धापञ्जायमेत्तानासंमि। सपरपञ्जायाणंतधम्मिणो वत्थुणो जुत्तो।। ॥३॥ अह सुत्ताउत्ति मई ननु सुत्ते सासयंपि निद्दिदं । वत्थु दव्वट्ठाए असासयं पज्जयट्ठाए । ॥४॥ तत्थविन सव्वनासो समयादिविसेसणंजओऽभिहियं । इहरा न सव्वनासे समयादिविसेसणं जुत्त ।।" न्ति इदं चाप्रतिपद्यमान उद्घाटितः, यश्च काम्पिल्ये शुल्कपालश्रावकैार्यमाणोऽस्माभियूयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy