________________
स्थानाङ्ग सूत्रम् २/३/८४
वृ. 'दुविहे आयारे' इत्यादि सूत्रचतुष्टयं कण्ठयं, नवरं आचारणमाचारी व्यवहारो ज्ञानंश्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आहच
119 11
"काले विनए बहुमाणे उवहाणे चैव तहय निन्हवणे । वंजणमत्य तदुभए अट्ठविहो नाणमायारो " (त्ति),
नोज्ञानाचारः - एतद्विलक्षणो दर्शनाद्याचार इति, दर्शनं सम्यकत्वं, तदाचारो निःशङ्कितादिरष्टविध एव, आह च
॥ २ ॥
“निस्संकिय १ निक्कखिय २ निव्वितिगिच्छा ३ अमूढदिट्ठी ४ य । उववूह ५ थिरीयकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ" (त्ति), नोदर्शनाचारश्चारित्रादिरिति, चारित्राचारः समितिगुप्तिरूपोऽष्टधा, आह च“पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिं गुत्तीहिं । एस चरितायारो अट्ठविहो होइ नायव्वो" (त्ति),
॥ ३ ॥
Aut
- नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं च॥ ४॥ “बारसिहंमिवि तवे सब्मितरवाहिरे कुसलदिट्टे । अगिलाइ अणाजीवी नायव्वो सो तवायारो " (त्ति), - वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं च॥५॥ "अनिगूहियबलविरिओ परक्रमइ जो जहुत्तामाउत्तो ।
जुंजइ य जहाधामं नायव्वो वीरियायारो ” (त्ति) ॥
अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह- 'दो पडिमे' त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधानं समाधिः- प्रशस्तभावलक्षणः तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानंतपस्तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति ।
विवेचनं विवेकः- त्यागः, स चान्तराणां कषायादीनां बाह्यानां गणशरीरभक्तप्रानादीनामनुचितानां तत्प्रतिपत्तिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा कायोत्सर्गकरणमेवेति,
૭૪
भद्रा-पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टयकायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति, महाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना, सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहोरात्रदशकप्रमाणेति,
मोकप्रतिमाप्रस्रवणप्रतिमा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे - "खुड्डियं णं मोयपडिमं पडिवण्णस्से "त्यादि, इयं च द्रव्यतः प्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाद्ये वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्द्दशभक्तेन समाप्यते, अभुक्त्वा तु षोडशभक्तेन, भावतस्तु दिव्याद्युपसर्गसहनमिति, एवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति,
यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवलवृद्धया पञ्चदशा पौर्णमास्यां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International