________________
स्थानं. २, - उद्देशकः-३
७३
पुद्गलानेव द्वादशसूत्र्या निरूपयन्नाह-'दुविहे त्यादि, भिन्नाः-विचटिता इतरे त्वभिन्नाः १ स्वयमेवभिद्यत इति भिदुरंभिदुरत्वं धर्मो येषां तेमिदुरधर्माणः अन्तर्भूतभावप्रत्ययोऽयं, प्रतिपक्षः प्रतीतएवेति २ परमाश्चते अणवश्चेतिपरमाणवः नोपरमाणवः-स्कन्धाः, सूक्ष्माः येषांसूक्ष्मपरिणामः शीतोष्णस्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शास्ते चभाषादयः, बादरास्तुयेषां बादरः परिणामः पञ्चादयश्च स्पर्शास्ते चौदारिकादयः ४ पाइँन स्पृष्टा देहत्वचा छुप्ता रेणुवत्पार्श्वस्पृष्टा- स्ततो बद्धाः-गाढतरं श्लिष्टाः तनौ तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद बद्धपार्श्वस्पृष्टाः,आहच- 'पुटुंरेणुंवत'मिबद्धमप्पीकयंपएसेहिंति, एतेच घ्राणेन्द्रियादि-ग्रहणगोचराः, तथा नो वद्धाः किन्तु पार्श्वस्पृष्टा इत्येकपदप्रतिषेधः श्रोत्रेन्द्रियग्रहणगोचराः, यत उक्तम्॥१॥ “पुढे सुणेइ सई रूवं पुण पासई अपुढे तु ।
गंध रसं च फासं च बद्धपुटुं वियागरे" (त्ति), उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानां व्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति ५ ‘परियाइय'त्ति विवक्षितंपर्यायमतीताः पर्यायातीताः पर्यात्ता वा-सामस्त्यगृहीतःकर्मपुद्गलवत्, प्रतिषेधः सुज्ञानः ६ आताः-गृहीताः स्वीकृता जीवेन परिग्रहमात्रयता शरीरादितया वा ७ इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः ८ कान्ताः-कमनीया विशिष्टवर्णादियुक्ताः ८ प्रियाः-प्रीतिकराः इन्द्रियाहलादकाः १० मनसा ज्ञायन्ते शोभना एत इत्येवंविकल्पमुत्पादयन्तः शोभनत्वप्रकर्षाधे ते मनोज्ञाः ११ मनसो मता-वल्लभाः सर्वस्याप्युपभोक्तुः सर्वदाचशोभमनत्वप्रकषदिव निरुक्तविधिनामणामा १२ इति, व्याख्यानान्तरंस्त्वेवंइष्टाः-वल्लभाः सदैव जीवानां सामान्येन, कान्ताः-कमनीयाः सदैव तद्मावेन, प्रियाः-अद्वेष्या सर्वेषामेव, मनोज्ञाः-मनोरमाः कथयाऽपि, मनआमामनःप्रियाश्चिन्तयाऽपीति, विपक्षः सुज्ञानः सर्वत्रेति॥
मू. (८३) दुविहा सद्दा पन्नत्तातं०-अत्ता चेव अणत्ता चेव, १ एवमिट्ठा जाव मणामा ६ दुविहा रूवा पं० तं०-अत्ता चेव अणत्ता चेव, जाव मणामा, एवं गंधा रसा फासा, एवमिक्कि के छ आलावगा भाणियव्वा
वृ. पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् अनन्तरोक्तसविपर्ययात्तादिविशेषणषट्कविशिष्टान् 'दुविहा सद्दे'त्यादिसूत्रत्रिंशताऽऽह-'दुविहे'त्यादि, कण्ठया चेयमिति । उक्ताताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराजीवधर्मानाह
मू. (८४) दुविहे आयारे पं०२०-नाणायारे चेव नोनाणायारे चैव १, नोनाणायारे दुविहे पं०२०-दसणायारे चेवनोदसणायारे चेवर, नोदंसणायारे दुविहे पंतं०-चरित्तायारे चैव नोचरितायारे चेव ३, नोचरित्तायरे दुविहे पं०२०-तवायारे चेव वीरियायारे चैव४।
दोपडिमाओ पं० २०-समाहिपडिमा चेव उवहाणपडिमा चेव १, दोपडिमाओ पं० तं०विवेगपडिमा चेव विउसग्गपडिमा चेव २, दो पडिमाओ पं० तंजहा-भद्दा चेव सुभद्दा चेव ३, दो पडिमाओपं०२०-महाभदाचेवसव्वतोभद्दा चेव ४, दोपडिमाओपं० तं०-खुड्डिया चेव मोयपडिमा महल्लिया चेव मोयपडिमा ५, दो पडिमाओ पं० २०-जवमझे चेव चंदपडिमा वइरमझे चेव चंदपडिमा ६,
दुविहे सामाइए पं० २०-अगारसामाइए चेव अणगारसामाइए चेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org