SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/३/८१ नोआउनसद्दे दुविहे पं० तं०-भूसणसद्दे चेव नोभूसणसद्दे चेव, नोभूसणसद्दे दुविहे पं० तं०-तालसदे चेव लत्तिआसद्दे चेव, दोहिं ठाणेहिं सदुष्पाते सिया, तंजहा-साहन्नताण चैव पुग्गलाणं सटुप्पाए सिया भिजंताण चेव पोग्गलाणं सटुप्पाए सिया। वृ.अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-इहानन्तरोद्देशकान्त्यसूत्रे देवानांशरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दास्तावन्निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः १, अक्षरसम्बद्धो-वर्णव्यक्तिमान नोअक्षरसम्बद्धस्तिवतर इति २, आतोद्यं पटहादि तस्य यः शब्दः सतथा, नोआतोद्यशब्दोवंशस्फोटादिरवः ३, ततंयन्त्रीवर्धादिबद्धमातोद्यं, ४ तञ्च किञ्चिद् घनं यथा पिजनिकादिकिञ्चिच्छुषिरं यथा वीणापटहादिकंतजनितःशब्दस्ततोधनः शुषिरश्चेति व्यपदिश्यते ५, विततं ततविलक्षणं तन्त्र्यादिरहितं तदपि धनं भाणकवत् शुषिरं काहलादिवत् तज्जः शब्दो विततो घनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भणिष्यते॥१॥ ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु काश्यतालादि, वंशादि शुषिरं मतम्" (इति), विवश्राप्राधान्याच न विरोधोमन्तव्य इति ६, भूषणं नुपूरादि नोभूषमं भूषणादन्यत् ७, तालो-हस्ततालः, लत्तिय'त्तिकंसिकाः, ताहि आतोद्यत्वेनन विवक्षिताइति, अथवा 'लत्तियासद्देत्ति पार्णिप्रहारशब्दः ८ ॥ उक्ताः शब्दभेदाः, 'इतस्तत्कारणनिरूपणायाह-'दोही'त्यादि, द्वाभ्यां स्थानाभ्यां कारणाभ्यांशब्दोत्पादः स्याद्-भवेत् ८, संहन्यमानानांच' सङ्घातमापद्यमानानां सतांकार्यभूतःशब्दोत्पादः स्यात्, पञ्चम्यर्थेवाषष्ठीतिसंहन्यमानेभ्यइत्यर्थः, पुद्गलानांवादरपरिणामाना यथाघण्टालालयोः,एवं भिद्यमानानां-वियोज्यमानानांच यथावंशदलानामिति।पुद्गलसजातभेदयोरेव कारणनिरूपणायाह मू. (८२) दोहिं ठाणेहिं पोग्गला साहण्णंति, तं०-सई वा पोग्गला साहनंति परेण वा पोग्गला साहन्नंति 1 दोहिं ठाणेहिं पोग्गला भिञ्जति तं०-सइंवा पोग्गला भिज्जंति परेण वा पोग्गला भिनंति २। दोहिं ठाणेहिं पोग्गला परिसडंति, तं०-सई वा पोग्गला परिसडंति परेण वा पोग्गला परिसाडिनंति ३ एवं परिवडंति ४ विद्धंसंति ५ । दुविहा पोग्गला पं० २०-भिन्ना चेव अभिन्ना चेव १, दुविहा पोग्गला पं० २०-भेउरधम्माचेव नोभेउरधम्माचेवर, दुविहा पोग्गला पं० २०परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव ३, दुविहा पोग्गला पं० २०-सुहुमा चेव बायरा चेव ४, दुविहा पोग्गला पं० २०-बद्धपासपुट्ठा चेव नोबद्धपासपुट् चैव ५, दुविहा पोग्गला पन्नत्ता, तं०-परियादितचेवअपरियादितच्चेव ६, दुविहा पोग्गला पन्नत्तातं०-अत्ता चेव अणत्ता चेव ७, दुविहा पोग्गला पं० -इट्ठा चेव अनिठा चेव ८, एवं कंता ९ पिया १० मणुन्ना ११ मणामा १२, पृ. 'दोही'त्यादि सूत्रपञ्चकं कण्ठयम्, नवरं 'स्यवं वेति स्वभावेन वा अघ्रादिष्विव पुद्गलाः संहन्यन्ते-सम्बध्यन्ते, कर्मकर्तृप्रयोगोऽयं, परेण वा-पुरुषादिना वा संहन्यन्ते-संहताः क्रियन्ते, कर्मप्रयोगोऽयमेवंभिद्यन्ते-विघटन्ते, तथापरिपतन्ति पर्वतशिखरादेरिवेति, परिशटन्ति कुष्ठादेर्निमित्तादगुल्यादिवत् विध्वस्यन्ते-विन्श्यन्ति घनपटलवदिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy