SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४१० स्थानाङ्ग सूत्रम् ६/-/५८८ ॥३॥ चउनाण ४ ऽन्नाणतियं ३ दंसणतिय ३ पंच दानलद्धीओ ५ । सम्मत्तं १ चारित्तं च १संजमासंजमे १ तरए॥ ॥४॥ चउगइ ४ चउक्कसाया ४ लिंगतियं ३ लेस छक्क ६ अन्नाणं। मिच्छत्त १ मसिद्धतं १ असंजमे १ तह चउत्थे उ४॥ ॥१॥ पंचमगम्मिय भावे जीव १ अभव्वत्त २ भव्यता ३ चेव । पंचण्हविभावाणं भेया एमेव तेवन्ना।" इति अनन्तरंभावा उक्तास्तेषुचाप्रशस्तेषुयद्वृत्तंयच्चप्रशस्तेषुनवृत्तं विपरीतश्रद्धानप्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह मू. (५८९) छब्बिहे पडिक्कमणे पं० तं०-उच्चारपडिक्कमणे पासवणपडिक्कमणे इत्तरिते आवकहिते जंकिंचिमिच्छा सोमणतिते। वृ.'छब्बिहेपडिक्कमणे' इत्यादि, प्रतिक्रमणं-द्वितीयप्रायश्चित्तभेदलक्षणंमिथ्यादुष्कृतकरणमिति भावः, तत्रोच्चारोत्सर्गे विधाय यदीर्यापथिकीप्रतिक्रमणं तदुचारप्रतिक्रमणं, एवं प्रश्नवणविषयमपीति, उक्तं च॥१॥ "उच्चारं पासवणं भूमीए वोसिरित्तु उवउत्तो। ओसरिऊणं तत्तो इरियावहियं पडिक्कमइ॥ ॥२॥ “चोसिरइ मत्तगे जइ तो न पडिक्कमइ य मत्तगंजो उ। साहू परिहवेई नियमेण पडिक्कमइ सो उ ॥” इति - 'इत्तरियंति इत्वरं-स्वल्पकालिकं दैवसिकरात्रिकादि, 'आवकहियन्ति यावत्कथिकंयावजीविकं महाव्रतभक्तपरिज्ञादिरूपं, प्रतिक्रमणत्वं चास्य विनिवृत्तिलक्षणान्वर्थयोगादिति, 'जंकिंचिमिच्छत्ति खेलसिं धानाविधिनिसर्गाभोगानाभोगसहसाकाराद्यसंयमस्वरूपं यत्किचिन्मिथ्या-असम्यक्तद्विषयं मिथ्येदमित्येवंप्रतिपत्तिपूर्वक मिथ्यादुष्कृतकरणंयत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, उक्तंच॥१॥ "संजमजोगे अब्मुट्ठियस्स जं किंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ।।" इति ॥२॥ तथा- 'खेलं सिंधाणं वा अप्पडिलेहापमजिउं तहय । चोसरिय पडिक्कमई तंपिय मिच्छुक्कडं देइ ।' इत्यादि, तथा 'सोमणंतिए'त्ति स्वापनान्तिकं' स्वपनस्य-सुप्तिक्रियाया अन्ते-अवसाने भवं स्वापनान्तिकं, सुप्तोस्थिका हि ईस् प्रतिक्राति साधव इति, अथवा स्पप्नो-निद्रावशविकल्पस्तस्यान्तो-विभागः स्वप्नान्तस्तत्र भवं स्वप्नान्तिकं, स्वप्नविशेषे हि प्रतिक्रमणं कुर्वन्ति साधवः, यदाह॥१॥ 'गमणागमण विहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिक्कमणं ।' यतः-'आउलमाउलाए सोवणवत्तियाए' इत्यादि प्रतिक्रमणसूत्रं, तथा स्वप्नकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणारूपया कायोत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy