SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३ - उद्देशक: - १ कर्म-आयुष्कादि, अथवा अल्पमायुः जीवितं यत आयुषस्तदल्पायुः तद्मावस्तत्ता तया कर्मआयुर्लक्षणं 'प्रकुर्वन्ति' बध्नन्तीत्यर्थः, तद्यथा- 'प्राणान्' प्राणानोऽऽतिपातयितेति 'शीलार्थतृन्नन्त'मिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तव्यकारं रूपं स्वभावो नेपथ्यादि वा यस्य स तथारूवः दानोचित इत्यर्थः न तं श्राम्यति-तपस्यतीति श्रमणः तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो-मूलगुणधरस्तं, वाशब्दी विशेषणसमुच्चयार्थी, प्रगता असवः - असुमन्तः प्राणिनो यस्मात् तत्प्रासुकं तन्निषेधादप्रासुकं सचेतनमित्यर्थः तेन, एष्यते - गवेष्यते उदगमादिदोषविकलतया साधुभिर्यत्तदेषणीयं- कल्यं तन्निषेधादनेषणीयं तेन, अश्यते भुज्यते इत्यशनंच-ओदनादि पीयत इति पानं च-सौवीरकादि खादनं खादस्तेन निर्वृत्तं खादनार अर्थं तस्य निर्वत्यमानत्वादिति खादिमं च-भक्तौदि स्वादनं स्वादः तेन निर्वृत्त स्वादिमं दन्तपवनादीति समाहारद्वन्द्वस्तेन, गाथाश्चात्र“असनं ओदनसत्तुगमुग्गजगाराइ खज्जगविही य । खीराइ सूरणादी मंडगपभिती य विन्नेयं पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव ! आउक्काओ सव्वी कक्कडगजलाइयं च तहा भत्तोसं दंताई खजूरं नालिकेरदखाई । कक्कडिगंबगफणसादि बहुविहं खाइमं नेयं दंतवणं तंबोलं चित्तं अजगकुहेडगाई य । महुपिप्पलिसुंठादी अनेगहा साइमं होइ " इति, ॥१॥ प्रतिलम्भयिता-लाभवन्तं करोतीत्येवंशीलो यश्च भवति, ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, 'इच्चे एहिं 'ति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानैः जीवा अल्पायुष्टया कर्म प्रकुर्वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावनाअध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्त्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवं, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते-सविशेषप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे प्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा 'समणोवासमगस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अनेसणिज्जेणं असनपानखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा !, बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ' त्ति भगवतीवचन - श्रवणादव सीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, अथाप्रासुकदानस्य For Private & Personal Use Only www.jainelibrary.org ॥२॥ ॥ ३ ॥ ॥ ४ ॥ Jain Education International १२१
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy