SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२२ चत्तारि अग्ग० पं० तं०- सुघोसा विमला सुस्सरा सरस्वती, एवं गीयजसस्सवि, चंदस्स णं जोतिसिंदरस जोतिसरत्रो चत्तारि अग्गमहिसीओ पं० तं०-चंदप्पभा दोसिणाभा अझिमाली पभंकरा, एवं सूरस्सवि, नवरं सूरप्पभदोसिणाभा अचिमाली पभंकरा, इंगालस्स णं महागहस्स चत्तारि अग्गमहिसीओ पं० तं०- विजया वेजयंति जयंती अपराजिया, एवं सव्वेसिं महग्गहाणं जाव भावकेउस्स, स्थान सूत्रम् ४/१/२८७ सक्करस णं देविंदस्स देवरश्नो सोमस्स महारत्रो चत्तारि अग्ग० प० तं०- रोहिणी मयणा चित्ता सोमा, एवं जाव वेसमणस्स, ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारनो चत्तारि अग्ग० पं० तं०- पुढवी राती रयणी विज्जू, एवं जाव वरुणस्स । वृ. 'चमरस्से' त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम्, नवरं 'महारन्नो 'त्ति लोकपालस्याग्रभूताः प्रधाना महिष्योराजभार्या अग्रमहिष्य इति, वइरोयणत्ति- विविधैः प्रकारै रोच्यन्ते - दीप्यन्त इति विरोचतनास्त एव वैरोचनाः-उत्तरदिग्वासिनऽसुराः तेषामिन्द्रः, धरणसूत्रे 'एव' मिति कालवालस्येव कोलपालशैलपालशङ्खपालानामेतन्नमिका एव चतनश्चतस्रो भार्याः, एतदेवाह - 'जाव संखवालरस त्ति, भूतनन्दसूत्रे 'एव' मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयास्थाने चतुर्थो वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेवहरिकान्तअग्निशिखपूर्णजलकान्त- अतितगतिवेलम्बघोषाख्यानामिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यौदीच्यनागराजस्य तया शेषाणामष्टानामौदीच्येन्द्राणां वेणुदालिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनहाघोषाख्यानां ये लोकपालास्तेषामपीति, एतदेवाह - 'जहा धरणरसे' त्यादि । मू. (२८८) चत्तारि गोरसविगतीओ पं० तं० खीरं दहिं सप्पिं नवनीतं, चत्तारि सिनेहविगइतीओ पं० तं० तेल्लं घयं वसा नवनीतं, चत्तारि महाविगतीओ पं० तं०-महुं मंसं म नवनीतं वृ. उक्तं सचेतनानामन्तरमथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरस्नेहमत्त्वलक्षणमन्तरं सूत्रत्रयेणाह - ' चत्तारी' त्यादि, गवां रसो गोरसः, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः शरीरमनसोः प्रायो विकारहेतुत्वादिति, शेषं प्रकटम्, नवरं सर्पिः घृतम्, नवनीतं प्रक्षणं, स्नेहरूपा विकृतयः स्नेहविकृतयो वसा- अस्थिमध्यरसः, महाविकृतयो - महारसत्वेन महाविकारकारित्वात्, महतः सत्त्वोपघातस्य कारणत्वाच्चेति, इह विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते ॥२॥ ॥ १ ॥ “ खीरे ५ दहि ४ नवनीयं ४ घयं ४ तहा तेल्लमेव ४ गुड़ २ मज्जं २ । महु ३ मंसं ३ चैव तहा ओगाहिमगं च दसमी उ ॥ गोमहिसुट्टपणं एलगखीराणि पंच चत्तारि । दहिमाइयाई जम्हा उट्टीणं ताणि नो हुंति ॥ चत्तारि होंति तेल्ला तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं न विगइओ ॥ For Private & Personal Use Only ॥३॥ Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy