________________
स्थानं ४, - उद्देशकः -१
-
२२१
स्मेति भृतः स एवानुकम्पितो भृतकः कर्म्मकर इत्यर्थः, प्रतिदिवसं नियतमूल्येन कर्म्मकरणार्थं यो गृह्यते स दिवसभृतकः १ यात्रा - देशान्तरगमनं तस्यां सहाय इति भ्रियते यः स यात्राभृतकः २ मूल्यकालनियमं कृत्वा यो नियतं यथावसरं कर्म्म कार्यते स उच्चताभृतकः, कब्बाडभृतकःक्षितिखानकः ओडादिः, यस्य स्वं कर्म्मार्प्यते द्विहस्ता त्रिहस्ता वा त्वया भूमिः खनितव्यैतावत्ते धनं दास्यामीत्येव नियम्येति, इह गाथे
॥२॥
“दिवसभयओ उ धेप्पइ छित्रेण धनेण कम्म एत्तियधनेणं । एचिरकालुञ्चत्ते कायव्वं कम्म जं बेंति "
उक्तं लौकिकस्य पुरुषविशेषस्यान्तरमधुना लोकोत्तरस्य तस्यान्तरप्रतिपादनाय प्रतिषेविसूत्रं, -
मू. (२८६) चत्तारि पुरिसजाता पं० तं०-संपागडपडिसेवी नामेगे नो पच्छन्नपडिसेवी पच्छन्नपडिसेवी नामेगे नो संपागडपडिसेवी एगे संपागडपडिसेवीवि पच्छन्नपडिसेवीवि एगे नो संपागडपडिसेवी नो पच्छन्नपडिसेवी ।
वृ. तत्र सम्प्रकटम्-अगीतार्थसमक्षमकल्प्यभक्तादि प्रतिषेवितुं शीलं यस्य स सम्प्रकटप्रतिसेवीत्येवं सर्वत्र, नवरं प्रच्छन्नमगीतार्थासमक्षं, अत्र चाद्ये भङ्गकत्रये पुथलम्बनो कुशादिः निरालम्बनो वा पार्श्वस्थादिर्द्रष्टव्यः, चतुर्थे तु निर्ग्रन्धः स्नातको वेति, अन्तरादधिकारादेव देवपुरुषाणां स्त्रीकृतमन्तरं प्रतिपादयन्नाह -
मू. (२८७) चमरस्स णं असुरिंदस्स असुरकुमाररत्रो सोमस्स महारन्नोचत्तारि अग्गमहिसीओ पं० तं०-कणगा कणगलता चित्तगुत्ता वसुंधरा, एवं जमस्स वरुणस्स वेसमणस्स, बलिस्स णं वतिरोयनिंदस्स वतिरोयणरन्नो सोमस्स महारनो चत्तारि अग्गमहिसीओ पं० तं०-मित्तगा सुभद्दा विजुत्ता असणी, एवं जमस्स वेसमणस्स वरुणस्स, घरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो कालवालरस महारनो चत्तारि अग्गमहिसीओ पं० तं०- असोगा विमला सुप्पभा सुदंसणा, एवं जाव संखवालस्स, भूतानंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो कालबालस्स महारन्नो चत्तारि अग्ग० पं० तं०- सुनंदा सुभद्दा सुजाता सुमना, एवं जाब सेलवालस्स जहा घरणस्स,
एवं सव्वेसिं दाहिणिंद लोगपालाणं जाव घोसस्स जहा भूतानंदस्स एवं जाव महाघोसस्स लोगपालाणं, कालस्स पिसाइंदस्स पिसायरनो चत्तारि अग्गमहिसीओ पं० तं०-कमला कमलप्पभा उप्पला सुदंसणा, एवं महाकालस्सवि, सुरूवस्स णं भूतिंदस्स भूतरनो चत्तारि अग्गमहिसीओ पं० तं०- रूववती बहुरूया सुरूवा सुभगा, एवं पडिरूवस्सवि, पुन्नभद्दस्स णं जक्खिदस्स जक्खरनो चत्तारि अग्गमहिसीओ पं० तं०- पुत्ता बहुपुत्तिता उत्तमा तारगा, एवं माणिभद्दस्सविस भीमस्स णं रक्खसिंदस्स रक्खसरनो चत्तारि अग्गमहिसीओ पं० तं०-पउमा वसुमती कणगा रतणप्पभा, एवं महाभीमस्सवि,
किंनरस्स णं किंनरिंदस्स चत्तारि अग्ग० पं० तं०-वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्सवि, सप्पुरिसस्स णं किंपुरिसिंदस्स० चत्तारि अग्गमहिसीओ पं० तं० - रोहिणी नवमिता हिरी पुप्फवती, एवं महापुरिसस्सवि, अतिकायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओ पं० तं०-भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीतरतिस्स णं गंधव्विंदस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org