SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ स्थानं २, - उद्देशक: -१ - ४७ सह योन्या- उत्पत्तिस्थानेन सयोनिकाः - संसारिणस्तद्विपर्यासभूताः अयोनिकाः सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषः सिद्धाः, एवं सेन्द्रियाः संसरिणः, अनिन्द्रियाः- सिद्धादयः, सवेदकाः स्त्रीवेदाद्युदयवन्तः, अवेदकाः सिद्धादयः, सह रूपेण मूत्या' वर्त्तन्त इति समासान्ते इन् प्रत्यये सति सरुपिणः - संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो- मुक्ताः, सपुद्गलाः कर्मादिपुद्गलवन्तो जीवाः, अपुद्गलाः सिद्धाः, संसारं भवं समापत्रकाः - आश्रिताः संसारसमापन्नकाः - संसारिणः, तदितरे सिद्धाः, शाश्वताः सिद्धाः जन्ममरणादिरहितत्वाद्, अशाश्वताः संसारिणस्तद्युक्तत्वादिति ॥ एवं जीवतत्त्वस्य द्विपदावतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाहमू. (५८) आगासा चेव नोआगासा चेव । धम्मे चेव अधम्मे चेव । वृ. आकाशं व्योम नोआआआकाशम्-तदन्यद्धर्मास्तिकायादि, धर्मः- धर्मास्तिकायो गत्युपष्टम्भगुणः तदन्योऽधर्मः-अधर्मास्तिकायः स्थित्युपष्टम्भगुणः । मू. (५९) बंधे चेव मोक्खे चेव १ पुन्ने चेव पावे चेव २ आसवे चेव संवरे चैव ३ वेयणा चेव निजरा चेव ४ वृ. सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति । वन्धादयश्च क्रियायां सत्यामात्मनो भवन्तीति क्रियानिरूपणायाह - मू. (६०) दो किरिया ओ पन्नत्ताओ, तंजहा- जीवकिरिया चेव अजीवकिरिया चेव १, जीवकिरिया दुविहा पन्नत्ता, तंजहा सम्मत्तकिरिया चेव, मिच्छत्तकिरिया चेव २, अजीवकिरिया दुविहा पत्रत्ता, तं० - इरियावहिया चेव संपराइगा चैव ३, दो किरियाओ पं० तं० - काइया चेव अहिगरणिया चेव ४, काइया किरिया दुविहा पन्नत्ता तं० - अणुवरयकायकिरिया चेव, दुप्पउत्तकायकिरिया चेव ५, अहिकरणिया किरिया दुविहा पन्नत्ता, तं० - संजोयणाधिकरणिया चेव निव्वत्तणाधिकरणिया चेव ६, दो किरियाओ पं० तं० - पाउसिया चेव पारियावणिया चेव ७, पाउसिया किरिया दुविहा पं० तं० - जीवपाउसिया चेव अजीवपाउसिया चेव ८, पारियावणिया किरिया दुविहा पं० तं० - सहत्थपारियावणिया चैव परहत्थपारियावणिया चेव ९, दो किरियाओ पं० तं० - पाणातिवायकिरिया चेव अपचक्खाणकिरिया चेव १०, पाणातिवायकिरिया दुविहा पं० तं० - सहत्थपाणातिवायकिरिया चैव परहत्थपाणातिवायकिरिया चेव ११, अपचक्खाणकिरिया दुविहा पं० तं० - जीवअपच्चक्खाणकिरिया चेव अजीवअपचकक्खाणकिरिया चेव १२, दो किरियाओ पं० तं० - आरंमिया चेव परिग्गहिया चेव १३, आरंभिया किरिया दुविहा पं० तं० - जीवआरंभिया चेव अजीव आरंभिया चेव १४, एवं परिग्गहियावि १५, दो करियाओ पं० तं० - मायावत्तिआ चेव मिच्छादंसणवत्तिया चेव १६, मायावत्तिया किरिया दुविहा पं० तं० - आयभाववंकणता चैव परभाववंकणता चेव १७, मिच्छादंसणवत्तिया किरिया दुविहा पं० - ऊणाइरित्तिमिच्छादंसणवत्तिया चेव तव्यइरित्तमिच्छादंसणवत्तिया चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy