SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/१/६० दो किरियाओ पं० तं० - दिट्टिया चेव पुट्ठिया चेव १९, दिडिया किरिया दुविहा पं० तं० - जीवदिट्टिया चेव अजीवदिड्डिया चेव २०, एवं पुट्टियावि २१, दो किरियाओ पं० तं० - पाडुचिया चेव सामंतोवणिवाइया चेव २२, पाडुच्चिया किरिया दुविहा पं० तं० जीवपाडुच्चिया चेव अजीवपाडुच्चिया चेव २३, एवं सामंतोवणिवाइयावि २४, दो किरियाओ पं० तं० - साहत्थिया चेव नेसत्थिया चेव २५, साहत्थियाकिरिया दुविहा पं० तंo - जीवसाहत्थिया चेव अजीवसाहत्थिया चेव २६, एवं नेसत्थियावि २७, दो किरियाओ पं० तं० - आणवणिया चेव वेयारणिया चेव २८, जहेव नेसत्थियाओ २९-३०, दो किरियाओ पं० तं० - अनाभोगवत्तिया चेव अनवकंखवत्तिया चेव ३९, अनाभोगवत्तिया किरिया दुविहा पं० तं० - अनाउत्तआइयणता चेव अनाउत्तमपज्जणता चेव ३२, अणवकंख वत्तिया किरिया दुविहा पं० आवसरीर अनवकंखवत्तिया चेव परसरीर अनवकंखवत्तिया चेव दो किरियाओ पं० तं० - पिज्जवत्तिया चेव दोसवत्तिया चेव ३४, पेजवत्तिया किरिया दुविहा पं० तं० - मायावत्तिया चेव लोभवत्तिया चेव ३५, दोसवत्तिया किरिया दुविहा पं० तं० - कोहे चेव माणे चेव ३६, ४८ - वृ. 'दो किरिये 'त्यादि सूत्राणि षट् त्रिंशत्, करणं क्रिया क्रियत इति वा क्रिया, ते च द्वे प्रज्ञप्त - प्ररूपिते जिनैः तत्र जीवस्य क्रिया - व्यापारो जीवक्रिया, तथा अजीवस्य पुद्गलसमुदायस्य यत्कर्म्मतया परिणमनं सा अजीवक्रियेति, इह चियशब्दस्य चैवशब्दस्य च पाठान्तरे प्राकृतत्वाद्दिवर्भाव इति, चैवेत्ययं च समुच्चयमात्र एव प्रतीयते, अपचित्यादिवदिति, 'जीवकिरिये 'त्यादि, सम्यक्त्वं-तत्त्वश्रद्धानं तदेव जीवव्यापारत्वातक्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिध्यात्वम्अतत्त्वश्रद्धानं तदपि जीवव्यापार एवेति, अथवा सम्यग्दर्शनमिथ्यात्वयोः सतोर्ये भवतः ते सम्यक्त्वमिध्यात्वक्रिये इति । तत्र 'ईरियावहिय'त्ति - ईरणमीर्या- गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यत्केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातावेदनीयकर्म्मतया अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविक्षायाऽजीवक्रियेयमुक्ता, कम्र्म्मविशेषो वैर्यापथिकीक्रियोच्यते, यतोऽभिहितं - "इरियावहिया किरिया दुविहा- बज्झमाणा वेइजमाणा य, जा (व) पढमसमये बद्धा बीयसमये वेइया सा बद्धा पुट्ठ वेइया निञ्जिण्णा सेयकाले अकम्मं वावि भवतीति, तथा सम्परायाः कषायास्तेषु भवा सांपरायिकी, सा ह्यजीवस्य पुद्गलराशेः कर्म्मतापरिणतिरूपा जीवव्यापारस्याविवक्षणादजीवक्रियेति, सा च सूक्ष्मसम्परायान्तानां गुणस्थानकवतां भवतीति । पुनरन्यथा द्वे 'दो किरिये' त्यादि, 'काइया चेव 'त्तिकायेन निर्वृत्ता कायिकी कायव्यापारः, तथा ' अहिगरणिया चेव' त्ति अधिक्रियते आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु, इह च बाह्यं विवक्षितं खड्गादि, तत्र भवा आधिकरणिकीति ॥ कायिकी द्विधा - 'अनुवरयकायकिरिया चेव' त्ति अनुपरतस्य अविरतस्य सावधात् मिथ्याध्ष्टेः सम्यग्ध्ष्टेर्वा कायक्रिया उत्क्षेपादिलक्षणा कर्म्मबन्धनिबन्धनमनुपरतकायक्रिया, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy