________________
स्थानं -३, - उद्देशकः-१
१३७ इति, अथवा भ्रान्तः-अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थः, इति भ्रान्तः, अथवा भगवान् ऐश्वर्ययुक्त इति, आह च॥१॥ "अहवा भंतोऽपेओ जंमिच्छत्ताइबंधहेऊओ।
अहवेसरियाइ भगो विज्जइ सो तेण भगवंतो" इति, भवस्यवा-संसारस्य भयस्यवा-त्रासस्यान्तहेतुत्वात्-नाशकारणत्वाभवान्तो भयान्तो वेति, उक्तंच॥१॥ 'नेरइयाइभवस्स व अंतोजं तेण सो भवंतोत्ति।
अहवा भयस्स अंतो होइ भवं तो भयंतासो"त्ति, इह च भदन्तादीनां शब्दानां स्थाने प्राकृतत्वादामन्त्रणार्थं भंतेत्ति पदं साधनीयमिति, अतो 'भंते'त्ति महावीरमामन्त्रयन्नुक्तवान् गौतमादिः 'शालीनां'कलमादिकानामिति विशेषः, शेषाणां व्रीहीणामिति सामान्यं, 'यवयवा' यवविशेषा एव, ‘एतेषाम्' अभिहितत्वेन प्रत्यक्षाणां कोठे-कुशूले आगुप्तानि-प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषामेवं सर्वत्र, नवरं पल्यंवंशकटकादिकृतो धान्याधारविशेषः, मञ्चः-स्थूणानामुपरिस्थापितवंशकटकादिमयोजनप्रतीत; मालको-गृहस्यो- परितनभागः, अभिहितं च-"अक्कुड्डो होइ मंचो मालो य घरोवरि होइ"त्ति, 'ओलित्ताणं ति द्वारदेशे पिधानेन सहगोमयादिनाअवलिप्तानां लित्ताणं'तिसर्वतः 'लंछियाण'ति रेखादिभिः कृतलाञ्छनानां 'मुद्दियाणं' ति मृत्तिकादिमुद्रावतां 'पिहियाणं'ति स्थगितानां, 'केवतियंतिकियन्तं कालं योनिर्यस्या-मङ्कुर उत्पद्यते?, ततः परंयोनिःप्रम्लायति-वर्णादिना हीयतेप्रविध्वस्यते-विध्वंसाभिमुखाभवति 'विध्वस्यते'क्षीयते,एवंचतीजमबीजं भवतिउप्तमपि नाङ्कुरमुत्पादयति, किमुक्तंभवति?-ततः परंयोनिव्यवच्छेदःप्रज्ञप्तोमयाऽन्यैश्च केवलिभिरिति, शेष स्पष्टम्॥
स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह
मू. (१५४) दोघाए णं सक्क रप्पभाए पुढवीए नेरइयाणं उक्कोसेणं तिन्नि सागरोवमाई ठिती पं०१, तच्चाएणं वालुयप्पभाए पुढवीएजहन्नेणं नेरइयाणं तिनि सागरोवमाइंठिती प०२
वृ. 'दोचे'त्यादिस्फुटं, नवरंद्वितीयायांपृथिव्यां, किंनामिकायामित्याह-शर्कराप्रभायामित्येवं योजनीयं, सर्वपृथिवीषु चेयं स्थितिः॥१॥ “सागरमेगं तिय सत्त दसय सत्तरसतह य बावीसा।
तेत्तीसंजाव ठिई सत्तसु पुढवीसु उक्कोसा ॥२॥ जा पढमाए जेटा सा बिइयाए कणिडिया भणिया ।
तरतमजोगो एसो दसवाससहस्स रयणाए" इति।। नरकपृथिव्याधिकारान्नरकनारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह
मू. (१५५) पंचमाए णं धूमप्पभाए पुढवीए तिनि निरयावाससयसहस्सा पं०, तिसुणं पुढवीसु नेरइयाणं उसिणवेयणा पन्नत्ता तं०- पढमाए दोच्चाए तचाए, तिसुणं पुढवीसु नेरइया उसिणवेयणं पचणुभवमाणा विहरंति-पढमाए दोच्चाए तच्चाए। ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org