SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३८ स्थानाङ्ग सूत्रम् ३/१/१५५ वृ. 'पंचमए' इत्यादि, सुबोधं केवलं 'उसिणवेयण'त्ति तिसृणामुष्णभावत्वात्, तिसृषु नारका उष्णवेदना इत्युक्त्वापि यदुच्यते-नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् ॥नरकपृथिवीनां क्षेत्रस्वभावानांप्रारस्वरूपमुक्तमथ क्षेत्राधिकारात् क्षेत्रविशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह मू (१५६) ततोलोगे समासपक्खि सपडिदिसिंपं० तं०-अप्पइहाणे नरएजंबुद्दीवे दीवे सवठ्ठसिद्धेमहाविमाणे, तओलोगेसमा सपक्खि सपडिदिसिंपं० २०-सीमंतएणंनरएसमयस्खेते ईसीपब्मारा पुढवी। वृ. 'तओ' इत्यादि, त्रीणि लोके समानि-तुल्यानि योजनलक्षप्रमाणत्वात् न च प्रमाणत एवात्रसमत्वमपितुऔत्तराधर्यव्यवस्थिततयासमश्रेणितयाऽपीत्यत आह-'सपक्खि'मित्यादि, पक्षाणां-दक्षिणवामादिपाश्र्वानां सहशता-समता सपक्षमित्यव्ययीभावस्तेन समपार्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां-विदिशां सशता सप्रतिदिक् तेन समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानपञ्चानामनुत्तराणांमध्यममिति।सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटेनरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षणि,समयः कालः तत्सत्तोपलक्षित क्षेत्रसमयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद्-अल्पो योजनाष्टकबाहल्यपञ्चचत्वरिंशल्लक्षविष्कम्भात प्राग्भार:पुद्गलनिचयो यस्याः-सेषवाग्भाराऽष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाया महाप्रारभाराः, अशीत्यादिसहस्राधिकयोजनलक्षबाहल्यत्वात्, तथाहि॥१॥ “पढमाऽसीइसहस्सा बत्तीसा अट्टवीस वीसा य । अट्ठार सोलस य अट्ट सहस्स लक्खोवरिंकुजा" इति, विष्कम्भस्तुतासांक्रमेणैकाद्याः सप्तान्तारज्जव इति, अथवेषप्राग्भारामनागवनतत्वादिति मू. (१५७) तओ समुद्दा पगईए उदगरसेणं पं० २०-कालोदे पुस्खरोदे सयंभुरमणे ३, तओ समुद्दा बहुमच्छकच्छभाइण्णा पं० २०-लवणे कालोदे सयंभुरमणे घृ. प्रकृत्या-स्वभावेनोदकरसेनयुक्ताइति, क्रमेणचैतेद्वितीयतृतीयान्तिमाः।प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचराः अन्ये त्वल्पजलचरा इति, उक्तं च॥१॥ "लवणे उदगरसेसु य महोरया मच्छकच्छहा भणिया। अप्पा सेसेसु भवे न य ते निम्मच्छया भणिया" ॥२॥ अन्यच्च-“लवणे कालसमुद्दे सयंभुरमणे यहोति मच्छा उ । अवसेस समुद्देसुंन हुंतिमच्छा न मयरा वा ॥३॥ नस्थित्ति पउरभावं पडुच्च न उसबमच्छपडिसेहो अप्पा सेसेसु भवे नय ते निम्मच्छया भणिया" इति ॥ क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्तेतानाह म. (१५८) तओ लोगे निस्सीला निव्वता निग्गुणा निम्मेरा निष्पचक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पतिद्वाणे नरए नेरइयत्ताए उववजंति, तं०रायाणो मंडलीयाजेयमहारंभा कोडंबी। तओलोए सुसीलासुब्बयासगुणा समेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तं० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy