SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३६ स्थानाङ्ग सूत्रम् ३/9/१५१ सुसमसुसमाते समाए मणुया तिण्णि गाउयाइंउद्धं उच्चत्तेणंतिन्निपलिओवमाइंपरमाउंपालइत्था १, एवं इमीसे ओसप्पिणीते २ आगमिस्साए उस्सप्पिणीए ३, जंबुद्दीवे दीवे देवकुरुउत्तरकुरासु मणुयातिनि गाउआई उद्धं उच्चत्तेणं प०, तिनि पलिओवमाई परमाउं पालयंति ४, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे २०॥ जंबुद्दीवेदीवैभरहेरवएसुवासेसुएगमेगातेओसप्पिणिउस्सप्पिणीएतओवंसाओउपजिंसु वाउप्पजंति वा उप्पजिस्संतिवातं०-अरहंतवंसे चक्क वट्टिवंसे दसारवंसे २१, एवंजाव पुक्खरवरदीवद्धपञ्चस्थिमद्धे २५/जंबूदीवेदीवे भरहेरवएसुवासेसुएगमेगाए ओसप्पिणीउस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिंसुवाउप्पजति वाउम्पजिस्संतिवातं०-अरहंताचक्कवट्टी बलदेववासुदेवा २६, एवंजाव पुक्खरवरदीवद्धपञ्चस्थिमद्धे ३०, तओ अहाउयंपालयंतितं०-अरहंता चक्कवट्टी बलदेववासुदेवा ३१,तओमन्झिममाउयं पालयंति, तं०-अरहंताचक वट्टी बलदेववासुदेवा ३२ वृ. 'जंबुद्दीवे' इत्यादि सुबोधं, किंतु, ‘पन्नत्ते इति अवसर्पिणीकालस्य वर्तमानत्वेनातीतोत्सर्पिणीवत् होत्य'त्तिनव्यपदेशः कार्यःअपितुपनत्तैत्ति कार्यइत्यर्थः, 'जंबूद्दीवेत्यादिना वासुदेवे'त्येतदन्तेन ग्रन्थेन कालधमनेिवाह-सुगमश्चायं, किन्तु 'अहाउयं पालयंति'त्ति निरुपक्रमायुष्कत्वात्, मध्यमायुः पालयन्ति वृद्धत्वाभावात्। आयुष्काधिकारादिदं सूत्रद्वयमाह मू. (१५२) बायरतेउकाइयाणंउकोसेणंतिनिराइंदियाइंठिती पन्नत्ता।बायराबाउकाइयाणं उक्कोसेणं तिनि वाससहस्साइंठिती पं०। वृ. स्पष्टम् ।। स्थित्यधिकारादेवेदमपरमाह मू. (१५३) अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसिणं धन्नाणं कोट्टाउत्ताणं पल्लाउत्ताणंमंचाउत्तार्णमालाउत्ताणंओलिताणंलिताणलंछियाणंमुहियाणं पिहिताणं केवइयं कालं जोणी संचिट्ठति?, गोयमा! जहन्नेणं अंतीमुहत्तं उक्कोसेणं तिनि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदो पं०।। वृ. 'अहे' त्यादि, अहभंते ति अथ परिप्रश्नार्थः, 'भदन्ते'तिभदन्तः-कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह च॥१॥ "भदिकल्लाणसुहत्थो धाऊ तस्स य भदतसद्दोऽयं । स भदंतो कल्लाणं सुहोय कल्लं किलारोग्गं " इत्यादि, अथवा भजते-सेवते सिद्धान्सिद्धिमार्गवाअथवा भज्यते-सेव्यतेशिवार्थिभिरिति भजन्तः, आह च॥१॥ “अहवा भज सेवाए तस्स भयंतोत्ति सेवए जम्हा। सिवगइणो सिवमग्गं सेव्वोय तओ तदत्थीणं" अथवाभाति-दीप्यतेप्राजतेवा-दीप्यते वादीप्यतेएव ज्ञानतपोगुणदीत्येतिभान्तो भ्राजन्तो वेति, आह च॥१॥ "अहवामा भाजो वा दित्तीए होइ तस्स भंतेत्ति । भाजतो वाऽऽयरिओ सो नाणतवोगुणजुईए" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy