________________
४९५
स्थानं -९, - मू. (८५०) सद्धे १ भरहे २ खंडग ३ माणी ४ वेयड्ड ५ पुन्न ६ तिमिसगुहा छ।
भरहे ८ वेसमणे ९ या भाहे कुडाण नामाई॥ मू. (८५१)जंबूमंदिरदाहिणेणं निसभेवासहरपव्वते नव कूडा पं० (तं०)
वृ. 'सिद्धे' गाहा, तत्र सिद्धायतनयुक्तंसिद्धकूटं सक्रोशयोजनषट्कोच्छ्यमेतावदेव मूले विस्तीर्णं एतदोपरिविस्तारं क्रोशायामेनार्द्धक्रोशविष्कम्भेण देशोनक्रोशोचेनापरदिग्द्वारवज्रपञ्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताढ्ये पूर्वस्यां दिशि शेषाणि तु क्रमेण परतस्तस्मादेवेति भरतदेवप्रासादावतंसकोपलक्षितं भरतकूट,
__ 'खंडग'त्तिखण्डप्रपाता नाम वैताढ्यगुहा यया चक्रवर्ती अनार्यक्षेत्रात्स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात् खण्डप्रपातकूटमुच्यते, 'माणी ति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूट ‘वेयड्ड'त्ति वैतादयगिरिनाथदेवनिवासा- द्वैतादयकूटमिति 'पुन्न'त्ति पूर्णभद्राभिधानदेवनिवासात्पूर्णभद्रकूटं तिमिसगुहा नामगुहा ययास्वक्षेत्राच्चकवर्ती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति,
"भरहे'त्ति तथैव, वैश्रमणलोकपालावासत्वाद्वैश्रमणकूटमिति । मू. (८५२) सिद्धे १ निसहे २.हरिवास ३ विदेह ४ हरि ५ धिति ६ अ सीतोता ७ ।
अवरविदेहे ८ रुयगे ९ निसभे कूडाण नामाणि ॥ वृ. 'सिद्ध गाहा, सिद्धेत्ति सिद्धायतनकूटतथानिषधपर्वताधिष्ठातृदेवनिवासोपेतंनिषदकूटं हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूटं, एवं विदेहकूटमपि, ह्रीदेवीनिवासो हीकूटं, एवं धृतिकूट, शीतोदा नदी तद्देवीनिवासः शीतोदाकूटं, अपरिविदेहकूटं विदेहकूटयदिति, रुचकश्चकवालपर्वतः तदधिष्ठतृदेवनिवासो रुचककूटमिति।
मू. (८५३) जंबूमंदरपव्वते नंदनवने नव कूडा पं० (तं०) मू. (८५४) नंदने १ मंदरे २ चेव निसहे ३ हेमवते ४ रयय ५ रुयए ६ य ।
सागरचित्ते ७ वइरे ८ वलकूडे ९ चेव बोद्धब्वे ।। वृ. 'नंदने त्तिनन्दनवन मेरोः प्रथममेखलयांतत्र नव कूटानि 'नंदन गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारिसिद्धयतनानि विदिक्षु चतुश्चतुःपुष्करिणीपरिवृत्ताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मात्सिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रसादाद्धक्षिणतो नन्दनकूट, तत्र देवी मेघङ्करा १, तथपूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूटं, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमं, देव्यस्तुनिषधकूटे सुमेघाहैमवतकूटे मेघमालानी रजतकूटे सुवच्छा रुचककूटे वच्छामित्रा सागरचित्रकूटे वैरसेना वैरकूटे बलाहकेति बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दनवने तत्र बलो देव इति।।
मू. (८५५) जंबूमालवंतवक्खापरपव्वते नव कूडा पं०(तं०)मू. (८५६) सिद्धे १ य मालवंते २ उत्तरकुरु ३ कच्छ ४ सागरे ५ रयते ६ ।
सीता ७ तह पुन्नणामे ८ हरिस्सहकूडे ९ य बोद्धव्ये ॥ मू. (८५७) जंबू० कच्छे दीहवेयड्ढे नव कूडा पं० (तं०) -
वृ. 'मालवंते' इत्यादि, सिद्धे गाहा, माल्यवान्पूर्वोत्तरोगजदन्तपर्वतः तत्र सिद्धायतनकूट
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org