SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ॥१॥ स्थान-६, - उद्देशकः-१ ३८१ तथा 'शक्तिमत्' शरीरमन्त्रतन्त्रपरिवारादिसामर्थ्ययुक्त, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति ५, तथा 'अप्पाहिगरण"न्ति अल्पं अविद्यमानमधिकरणंस्वपक्षपरपक्षविषयो विग्रहो यस्य तत्तथा, तध्यनुवर्तकतया गणस्याहानिकारकं भवतीति ६, ग्रन्थान्तरे त्वेवं गणिनः स्वरूपमुक्तम् “सुत्तत्थे निम्माओ पियदढधम्मोऽनुवत्तणाकुसलो। जाईकुलसंपन्नो गंभीरो लद्धइमंतो य ।। ॥२॥ संगहुवग्गहनिरओ कयकरणो पवयणानुरागी य। एवंविहो उ भणिओ गणसामी जिणवरिदेहिं ।।" इति, मू. (५१९) छहिं ठाणेहिं निग्गंथे निग्गथिं गिण्हमाणे वा अवलंबमाणे वा नाइकमइ, तं० -खित्तचित्तं दित्तचित्तंजक्खातिलु उम्मातपत्तं उवसग्गपत्तं साहिकरणं वृ.अनन्तरंगणधरगुणा उक्ताः, गणधरकृतमर्यादयाच वर्तमानोनिग्रन्थोनाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह - तत्र प्रथम पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते - गृह्णन्ग्रीवादाववलम्ब्यन् हस्तवस्त्राञ्चलादौ गृहीत्वा नातिक्रामत्याज्ञामिति गम्यते, क्षिप्तचितां शोकेन हप्तचित्तां हर्षेण यक्षाविष्टा-देवताधिष्ठितां उन्मादप्राप्तां वातादिना उपसर्गप्राप्तां-तिर्यमनुष्यादिना नीयमाना साधिकरणां-कलहयन्तीं ॥ मू. (५२०) छहिं ठाणेहिं निग्गंथा निग्गंधीओ य साहम्मितं कालगतं समायरमाणा णाइक्कमंति, तं० -अंतोहिंतो वाबाहिं नीणेमाणा १ बाहीहिंतो वा निब्बाहिं नीणेमाणा र उवेहमाणा वा ३ उवासमाणा वा ४ अणुन्नवेमाणा वा ५ तुसिणीते वा संपव्वयमणा ६ । वृ.षड्भिः स्थानः वक्ष्यमाणैर्निर्ग्रन्थाः-साधवोनिर्ग्रन्थ्यश्च-साध्व्यस्तथाविधनिर्ग्रन्थाभावे मिश्राः सन्तःसाधर्मिक-समानधर्मयुक्तंसाधुमित्यर्थः समायरमाणे तिसमाद्रियमाणाः साधर्मिकं प्रत्यादरं कुर्वाणाः समाचरन्तो वा-उत्पाटनादिव्यवहारविषयीकुर्वन्तो नातिक्रामन्त्याज्ञां-स्त्रीभिः सह विहारस्वाध्यायावस्थानादि न कार्यमित्यादिरूपां, पुष्टालम्बनत्वादिति, 'अंतोहिंतो वत्ति गृहादेर्मध्यावहिर्नयन्तो वाशब्दा विकल्पार्थाः, 'बाहिहिंतो वत्ति गृहादेर्बहिस्तात् निर्बहिःअत्यन्तबहिर्बहिस्तात्तरां नयन्तः, 'उपेक्षमाणा' इति, उपेक्षा द्विविधा___व्यापारोपेक्षा अव्यापारोपेक्षाच, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सक्रियमानमुपेक्षमाणाः तत्रोदासीना इत्यर्थः, तथा 'उवासमाण'त्ति पाठान्तरेण 'भयमाण'त्ति वा रात्रिजागरणात्तदुपासनां विदधानाः, 'उवसामेमाण'त्ति पाठांन्तरे क्षुद्रव्यन्तराधिष्ठितं समय- प्रसिद्धविधिनोपशमयन्त इति, तथा 'अणुनवेमाण'त्ति तत्स्वजनादींस्तत्परिष्ठापनायानुज्ञापयन्तः, 'तुसिणीए'त्ति तूष्णीभावेन संप्रव्रजन्तस्तत्परिष्ठापनार्थमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिक्रमाय न भवतीति । छाद्मस्थिकश्चायं व्यवहारः प्रायः उक्तं इति छद्मस्थप्रस्तावादिदमाह ___ मू. (५२१) छ ठाणाई छउमत्थे सव्वभावेणं न जाणति न पासंति, तंजहा - धम्मस्थिकायमधम्मत्थिकातं आयासं जीवमसरीरपडिबद्धं परमाणुपोग्गलं सई, एताणि चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy