SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ६/-/ ५२१ उप्पन्ननाणदंसणघरे अरहा जिणे जाव सव्वभावेणं जाणति पासति तं० - धम्मत्थिकातं जाव सद्द बृ. 'छही' त्यादि, इह छद्मस्थो विशिष्टावध्यादिविकलो न त्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च परमावधिर्न जानाति तथापि परमाणुशब्दी जानात्येव, रूपित्वात् तयोः, रूपिविषयत्वाच्चावधेरिति एतच्च सूत्रं सविपर्ययं प्राग्व्याख्यातप्रायमेवेति । छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तमधुना सर्वजीवानां येषु यथा शख्तिर्नास्ति तानि तथाऽऽह ३८२ मू. (५२२) छहिं ठाणेहिं सव्वजीवाणं नत्थि इड्डीति वा जुत्तीति वा, (जसेइ वा बलेति वा वीरिएइ वा पुरिसक्कार) (जाव) परक्कमेति वा, तं० - जीवं वा अजीवं करणताते 9 अजीवं वा जीवं करणताते २ एगसमएणं चा दो भासातो भासित्तते ३ सयं कडं वा कम्मं वेदेमि वा मा वा एम ४ परमाणुपलं वा छिंदित्तए वा भिदित्तए वा अगनिकानेण वा समोदहित्तते ५ बहिता वा लोगंतागमणताते ६ | वृ. 'छही' त्यादि, षट्सु स्थानेषु सर्वजीवानां संसारिमुक्तरूपाणां नास्ति ऋद्धिः विभूतिः, इतीति एवंप्रकार यया जीवादिरजीवादिः क्रियते, वा विकल्पे, एवं द्युतिः-प्रभा माहात्यमित्यर्थः, यावत्करणात् 'जसेइ व बलेइ वा वीरिएइ वा पुरिसकारपरक्कमे इ 'वे'ति, इदं च व्याख्यातमनेकश इति न व्याख्यायते, तद्यथा - 'जीवं वे' त्यादि, जीवस्याजीवस्य करणतायां, जीवमजीवं कर्तुमित्यर्थः १, अजीवस्य वा जीवस्य करणतायां २ 'एगसमयेण वत्ति युगपद्वा द्वे भाषे सत्यासत्यादिके भाषितुमिति ३ स्वयंकृतं वा कर्म्म वेदयामि वा मा वा वेदयामीत्यत्रेच्छावशे वेदनेऽ वेदने वा नास्ति बलमिति प्रकमः, अयमभिप्रायो- न हीच्छावशतः प्राणिनां कर्म्मणः क्षपणाक्षपणे स्तो बाहुबलिन इव, अपि त्वनाभोगनिर्वर्त्तिते ते भवतः अन्यत्र केवलिसमुद्घातादिति अन्यथा वा भावनीयं ४ परमाणुपुद्गलं वा छेत्तुं वा खङ्गादि द्विधाकृत्य मेत्तुं वा शूच्यादिना वा विध्वा, छेदादी परमाणुत्वहानेः, अग्निकायेन वा समवदग्धुमिति, सूक्ष्मत्वेनादाह्यात्वात्तस्येति ५, बहिस्ताद्वा लोकान्ताद्गमनतायां ६, अलोकस्यापि लोकताऽऽ पत्तेरिति । मू. (५२३) छज्जीवनिकाया पं० तं० पुढविकाइया जाय तसकाइया वृ. जीवमजीवं कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय 'छज्जीवनिकाये' त्यादि सूत्रप्रपञ्चमाह - सुगमश्चायं, नवरं जीवानां निकाया-राशयो जीवनिकायाः, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादिशब्दैर्निकायवन्त उक्ताः तत्तेषामभेदोपदर्शनार्थं, न होकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति ॥ मू. (५२४) छ तारग्गहा पं० तं० सुक्के बुहे बहस्सति अंगारते सनिचरे केतू । बृ. तारकाकारा ग्रहास्तारकग्रहाः, लोके हि नव ग्रहाः प्रसिद्धः, तत्र च चन्द्रादित्यराहूणामतारकाकरत्वादन्ये षट् तथोक्त इति, 'सुक्केत्ति शुक्रः 'बहस्सइ' त्ति बृहस्पतिः 'अंगारको' मङ्गलः 'सनिच्छरे 'त्ति शनैश्चर इति । मू. (५२५) छव्विहा संसारसमावनगा जीवा पं० तं०- पुढविकाइया जाव तसकाइया, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy