________________
३४८
स्थानाङ्ग सूत्रम् ५/२/४६४ दयादित्यादि, अभिहितंच॥१॥ “एत्य पसिद्धी मोहणीयसायवेयणियकम्मउदयाओ।
कामपसत्ता विरई कम्मोदयओ चियन तेसि ।। ॥२॥ अनिमिस देवसहावा निच्चेद्वाऽनुत्तरा उ कयकिच्चा ।
कालनुभावा तित्थुननइंपि अनत्य कुव्वंति ।"
-तथा अर्हतां वर्णवादो यथा॥१॥ "जियरागदोसमोहा सव्वन्नू तियसनाहकयपूया ।
अचंतसनवयणा सिवगइगमणा जयंति जिना॥" इति
___-अर्हाणीतधर्मावोयथा॥१॥ "वत्थु पयासणसूरो अइसयरयणाण सायरो जयइ ।
सव्वजयजीवबंधुरबंधूदिविहोऽवि जिनधम्मो ॥"
__ -आचार्यवर्णवादो यथा"तेसिं नमो तेसिं नमो भावेण पुणोवि तेसि चेव नमो। अनणुवकयपरहियरया जे नाणं देंति भव्वाणं ।।"
__ -चतुर्वर्णश्रमणसङ्घवर्णयथा॥१ ॥
“एयंमि पूइयंमिनस्थि तयं न पूइयं होइ। भुवनेवि पूअणिज्जो न गुणी संघाओजं अन्नो।।"
___-देववर्णवादो यथा॥१॥ “देवाण अहो सीलं विसयविसमोहियावि जिनभवणे ।
अच्छरसाहिपि समं हासाई जेण न करिति ।।" इति । संयतासंयतव्यतिकरमेव पंचपडिसलीणेत्यादिना आरोपणसूत्रपर्यन्तेन ग्रन्थेनाह
मू. (४६५) पंच पडिसंलीणा पं० २०-सोइंदियपडिसंलीणे जाव फासिंदियपडिसंलीणे। पंच अप्पडिसंलीणा पं० २०-सोर्तिदियअप्पडिसंलीणे जाव फासिंदियअप्पडिसंलीणे । पंचविधे संवरे पं० २०-सोतिंदियसंवरे जाव फासिंदियसंवरे, पंचविहे असंवरे पं० २०-सोइंदियअसंवरे जाव फासिंदियअसंवरे।
वृ.गतार्थश्चार्य, नवरं श्रोत्रेन्द्रियादिक्रमो यथाप्राधान्यात्, प्राधान्यं च क्षयोपशमबहुत्वकृतं तथा प्रतिसंलीनेतरसूत्रयोः पुरुषोधर्मी उक्तः, संवरेतरसूत्रयोस्तु धर्म एवेति ।
मू. (४६६) पंचविधे संजमे पं० २०-सामातितसंजमे छेदोवट्ठावणियसंजमे परिहारविसुद्धितसंजमे सुहमसंपरागसंजमे अहक्खायचरित्तसंजमे।
वृ तथा संयमनं संयमः पापोपरम इत्यर्थः, तत्र समो-रागादिरहितस्तस्य अयो-गमनं प्रवृत्तिरित्यर्थः समायः समायएव समाये भवं समायेन निवृततंसमायस्यविकारोऽशो वा समायो वा प्रयोजनमस्येति सामायिकं, उक्तंच॥१॥ "रागद्दोसविरहिओ समोत्ति अयणं अउत्ति गमणंति।
समगमणंति समाओ स एव सामाइयं नाम॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org