SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ॥१ ॥ स्थानं - ५, -उद्देशकः -२ “उउवासा समईता कालातीता उ सा भवे सेज्जा । सा चेव उवहाणा दुगुणा दुगुणं अवजित्ता ।।" इति -तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तम्॥१॥ "विहिगहियं विहिभुत्तं अइरेगं भत्तपाणं भोत्तव्यं । विहिगहिए विहिभुत्ते एत्थ यचउरो भवे भंगा। ॥२॥ अहवाविय विहिगहियं विहिभुत्तं तंगुरूहऽनुन्नायं । सेसा नाणुन्नाया गहणे दिन्ने च निजुहणं ।।" उद्गमादिभिरेव भक्तानां कल्प्यता:-विशुद्धय इति । उपघातविशुद्धिवृत्तयश्च जीवा निर्द्धर्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम् मू. (४६४) पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पकरेति, तं०-अरहंताणं अवन्नं वदमाणे १ अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २ आयरियउवज्झायाणं अवन्नं वदमाणे ३ चाउवनस्स संघरस अवन्नं वयमाणे ४ विवक्तवबंभचेराणं देवाणं अवनं वदमाणे ५/ पंचहिं ठाणेहिंजीवा सुलभबोधियत्ताए कम्मं पगरेति, तं०-अरहंताणं वन्नं वदमाणे जाय विवक्तवबंभचेराणं देवाणं वन्नं वदमाणे। वृ. 'पंचही'त्यादि सुगम, नवरं दुर्लभा बोधिः-जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभदोधिकतया तस्यै वा कर्म-मोहनीयादि प्रकुर्वन्ति-बध्नन्ति, अर्हतामवर्ण-अलाधां वदम्, यथा॥१॥ “नत्थी अरहंतत्ती जाणं वा कीस भुंजए भोए?। __ पाहुडियं तुवजीवइ एमाइअजिणाण उ अवनो।" नचतेनाभूवन्तत्प्रणीतप्रवचनोपलब्धेः, नापिभोगानुभवनादिर्दोषः,अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात् तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिवन्धाभावादिति, तथा अर्हअज्ञप्तस्य धर्मस्य-श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत् तथा कि चारित्रेण दानमेव श्रेय इत्यादिकमवर्णं वदन्, उत्तरंचात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं वालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति,आचार्योपाध्यायनामवर्णं वदन् यथा बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्धादिभिवृद्धत्वादिति, तथचत्वारोवर्णाः-प्रकाराश्रमणादयो यस्मिन्स तथासएव स्वार्थिकाण्विधानाचातुवर्णस्तस्य सङ्घस्यावर्णंवदन्, यथा-कोऽयंसको? यः समवायबलेन पशुसङ्घइवामार्गमपिमार्गीकरोतीति, नचैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात्तस्य, तेन च मार्गस्यैव मार्गीकरणादिति, तथा विपक्वंसुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्य च भवान्तरे येषां विपक्वंवा-उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा तेषामवर्णं वदन्, न सन्त्येव देवाः, कदाचनाप्यनुपलभ्यमानत्वात्, किंवातैविटैरिवकामासक्तमनोभिरविरतैस्तथा निर्ननिमेषैरचेष्टश्चम्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं? इहोत्तरं-सन्ति देवाः, तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy