SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ स्थानाङ्ग सूत्रम् ५/२/४६० द्वितीयसूत्रभावनातुजागराणांशब्दादयः सुप्तइव सुप्ताः भस्मच्छन्नाग्निवत्प्रतिहतशक्तयो भवन्ति, कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं न भवन्तीत्यर्थः । संयतविपरीता संयताइति तानधिकृत्याह-'असंजए'त्यादि व्यक्तं,नवरमसंयतानांप्रमादियता अवस्थाद्वयेऽपिकर्मबन्धकारणतयाअप्रतिहतशक्तित्वाच्छब्दादयोजागराइवजागराभवन्तीति भावना । संयतासंयताधिकारात् तद्व्यतिकराभिधायि सूत्रद्वयं सुगमं० मू.(४६१) पंचहि ठाणेहिं जीवा रतं आइयंति तं०-पाणातिवातेणं जाव परिग्गहेणं। पंचहिं ठाणेहिं जीवा रतं वमंति, तं०- पाणतिवातवेरमणेणं जाव परिग्गहवेरमणेणं । वृ. नवरं 'जीव'त्ति असंयतजीवाः ‘रय'ति जीवस्वरूपोपरजनाद्रजइव रजः- कर्म 'आइयंतित्ति आददति गृह्णन्ति बध्नन्तीत्यर्थः, 'जीव'त्ति संयतजीवाः ‘वमंति'त्ति त्यजन्ति क्षपयन्तीत्यर्थः । संयताधिकारादेवापरं सूत्रद्वयं मू. (४६२) पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कम्पति पंच दत्तीओ भोयणस्स पडिगाहेत्तते मंच पाणगस्स। वृ. 'पंचमासिए'त्यादि व्यक्त.। मू. (४६३) पंचविधे उवधाते पं० तं०-उग्गमोवघाते उप्पायणोवधात एसणोवधाते परिकम्मोवधाते परिहरणोवधते । पंचविहा विसोही पं० तं०-उग्गमविसोही उप्पायणविसोही एसणाविसोही परिकम्पविसोही परिहरणविसोही वृ. नवरं उपघातः-अशुद्धता, उद्गमोपघातः उद्गम दोषैराधाकर्मादिभिः षोडशप्रकारैभक्तपानोपकरणालयानामशुद्धता, एवं सर्वत्र, नवरं उत्पादनया-उत्पादनादोषैः षोडशभिः धात्र्यादिभिः एषणया-तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म-वस्त्रपात्रादेः छेदनसीवनादि तेन तस्योपघातः-अकल्प्यता, तत्र वस्त्रस्य परिकर्मोपघातो यथा॥१॥ “तिण्हुवरि कालियाणं वत्थं जो फालियं तु संसीवे। पंचण्हं एगतरं सो पावइ आणमाईणि ।। -तथा पात्रस्य"अवलक्खनेगबंधे दुगतकिगअइरेगबंधणं वावि । जो पायं परियट्टइ परं दिवड्डाओ मासाओ" -स आज्ञादीनाप्तोतीति, तथा वसतेः॥१॥ “दुमिय धूमिय वासिय उज्जोइय बलिकडा अवत्ताय। सित्ता संमठ्ठाविय विसोहिकोडिं गया वसही।।" इति तथा परिहरणा-आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, “जग्गण अप्पडिबज्झण जइवि चिरेणं न उवहमे" इति वचनाद्, अस्य चायमर्थः-एकाकी गच्छभ्रष्टो यदि जागर्त्ति दुग्धादिषु च न प्रतिबद्धते तदा यद्यप्यसौ गच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति, वसतेरपिमासचतुर्मासयोरुपरिकालातिक्रान्तेतितथामासद्वयंचतुर्मासद्वयंचावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तद्दोषाभिधानात्, उक्तं च For Private & Personal Use Only ॥१ ॥ Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy