SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५६ स्थानाङ्ग सूत्रम् ३/३/१८९ तथा 'देवा'वैमानिकज्योतिष्काः 'नागा'नागकुमारा भवनपत्युपलक्षणमेतत्, यक्ष भूता इतिव्यन्तरोपलक्षणम्, अथवादेवाइति सामान्य नागदयस्तुविशेषः, एतद्ग्रहणंचप्रायएषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नोसम्यगाराधिता भवन्ति अविनयकरणाजनपदैरितिगम्यते, ततश्चतत्र-मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम्-उत्पन्न उदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थः उदकपौद्गलं, तथा 'परिणतं' उदकदायकावस्थाप्राप्तम्, अतएव विधुदादिकरणाद्वर्षितुकामंसदन्यं देशमङ्गादिकं संहरन्ति-नयन्तीति द्वितीयं, अभ्राणि-मेघास्तैर्वईलकं-दुर्दिनं अभ्रवर्द्दलकं वाउआए'त्ति वाउकायः प्रचण्डवातो 'विधुनाति' विध्वंसयतीति तृतीयम् ‘इच्चे इत्यादि निगमनमिति, एतद्विपर्यासादनन्तरसूत्रम्। मू (१९०) तिहिं ठाणेहिं अहुणोबक्ने देवेदेवलोगेसुइच्छेजमाणुस्संलोगहब्वमागच्छित्तते, नो चेव णं संचातेति हव्वमागच्छित्तए तं० - अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे नो आढातिनो परियाणाति नो अटुं बंधति नोनियाणं पगरेति नोठिइपकप्पंपकरेति, अहुणोववन्ने देवे देवलोगेसुदिव्वेसुकामभोगेसु मुच्छितेगिद्धे गढितेअझोववन्नेतस्सणंमाणुस्सए पेम्मेवोच्छिन्नेदिव्ये संकेतेमवति, अहुणोववन्ने देवे देवलोगेसु दिव्येसु कामभोगेसु मुच्छिते जाव अज्झोववन्ने तस्स णं एवं भवति - इयहि न गच्छं मुहुत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्स कालधम्मुणा संजुत्ता भवंति, इच्छेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेझा माणुसं लोग हब्बमागच्छित्तए नो चेवणं संचातेति हव्वमागछित्तते ३। तिहिं ठाणेहिं देवेअहुणोववन्ने देवलोगेसुइच्छेमा माणूसंलोगहव्वमागच्छित्तए, संचातेइ हव्वमागच्छित्तते -अहुणोववन्ने देवे देवलोगेसु दिव्येसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोवपन्ने तस्स णमेवं भवति-अस्थिणमम माणुस्सते भवे आयरितेति वा उवज्झातेति वा पवत्तीति वा धेरैति वा गणीती वा गणधरेति वा गणावच्छदेति वा, जेसिं पभावेणं मते इमा एतारूवा दिव्वा देविदीदिव्वा देवजुती दिव्वे देवानुभावे लद्धे पत्ते अभिसमन्त्रागते तंगच्छामिणं तेभगवंतेवंदामि नमसामिसक्कारेमिसम्माणेमिकल्लाणं मंगलं देवयंचेइयंपज्जुवासामि, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणज्झोववन्ने तस्स णं एवं भवति - एस णं माणुस्सते भवे नाणीति वा तवस्तीति वा अतिदुक्करदुक्करकारगे तं गच्छामिणं भगवंतं वंदामि नमसामिजाव पजुवासामि, अहुणोवक्त्रे देवे देवलोगेसुजावअणज्झोववन्ने, तस्सणमेवं भवतिअस्थिणं मम माणुस्सते भवे माताति वाजाव सुण्हाति वातं गच्छामिणंतेसिमंतियंपाउब्मवामि पासंतु ता मे इमएतारूवं दिव्वं देविद्धिं दिव्वं देवजुतिं दिव्वंदेवानुभावं लद्धं पत्तं अभिसमन्नागयं, इच्छेतेहिं तिहिं ठाणेहिं अहुणोववने देवे देवलोगेसुइच्छेज माणूस लोगहव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते,४ वृ.अधुनोपपन्नो देवः, क्वेत्याह-देवलोकेष्विति, इह च बहुवचनमेकस्यैकदाअनेकेषूत्पादासम्भवादेकार्थे श्यं वचनव्यत्ययाद्देवलोकानेकत्वोपदर्शनार्थं वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, 'इच्छेद्' अभिलषेत्पूर्वसङ्गतिकदर्शनाधयमानुषाणामयं मानुषस्तं 'हव्वं शीघ्रं संचाएइ'त्ति शक्नोति, दिवि-देवलोके भवा दिव्यास्तेषु कामौच-शब्दरूपलक्षणौ भोगाश्चगन्धरसस्पर्शाः कामभोगास्तेषु,अथवाकाम्यन्त इति कामाः-मनोज्ञास्तेचते मुज्यन्त इति भोगा: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy