SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ स्थानं ५, उद्देशकः -२ - · 119 11 सागारिकपिण्डस्तं भुञ्जानः, तद्भेजने चामी दोषा:“तित्थकर पडिक्कुट्टो अन्नायं उग्गमोऽवि य न सुज्झे अविमुत्तियऽ लाघवया दुल्लहसेज्जा य वोच्छेदो ।। पडिबंधनिराकरणं केई अने उ गिही अगहणस्स । तस्साउट्टण इत्थऽ वरे बेंति भावत्थं ॥” इति, तथा राज्ञः पिण्डो राजपिण्डः तं भुञ्जानः, राजा चेह चक्रवर्त्यादिर्यत आह"जो मुद्धा अभिसित्तो पंचहिं सहिओ य भुंजए रज्जं । तरस उ पिंडो वज्जो तव्विवरीयंमि भयणा उ ।।" - पिंडस्वरूपंच 119 11 ॥१॥ ॥ २ ॥ "असणाईया चउरो वत्थे पाए य कंबले चैव । पाउंछणए य तहा अट्ठविहो रायपिंडो तु ॥" दोषा आज्ञादयः, ईश्वरादिप्रवेशादौ व्याघातः अमंगलधिया प्रेरणा लोभ एषणाव्याघातश्चौरादिशङ्का चेत्यादय इति ॥ मू. (४५३) पंचहिं ठाणेहिं समणे निग्गंधे रायंतेउरमनुपविसमाणे नाइक्कमति, तं०-नगरं सिता सव्वतो समंता गुत्ते गुत्तदुवारे, बहवे समणमाहणा नो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा विसित्तते वा तेसिं विन्नवणट्ठताते रातंतेउरमनुपव्विसेज्जा १ पाडिहारितं वा पीढफलगसेज्जासंथारगं पचप्पिणमाणे रायंतेउरमनुपवेसेज्जा २, ३३७ - हतस्स वा गयरस वा दुइस्स आगच्छमाणस्स भीते रायंतेउरमनुपवेसिज्जा ३ परो व णं सहसा वा बलसा वा बाहाते गाहाय अंतेउरमनुपवेसेज्जा ४ बहिता व णं आरामगयं वा उज्जाणगयं वारायंतेउरजणी सव्वतो समंता संपरिक्खिवित्ता णं निवेसिज्जा । इच्चेतेहिं पंचहि ठाणेहिं समणे निग्गंधे जाव नातिक्कमइ । वृ. नाइक्कमति आज्ञामाचारं वेति, नगरं स्यात् भवेत् सर्वतः सर्वासु दिक्षु समन्ताद् - विदिक्षु, अथवा सर्वतः किमुक्तं भवति ? - समन्तादिति, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात् श्राम्यन्ति-तपस्यन्तीति श्रमणाः मावधीरिति प्रवृत्तिर्येषा ते माहनाः- उत्तरगुणमूलगुणवन्तः संयता इत्यर्थः अथवा श्रमणाः - शाक्यादयः माहना-ब्राह्मणा 'नो संचाएन्ति' त्ति न शकुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तद्बहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं चेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तः पुरस्थस्य प्रमाणभूतराज्ञ्या वा राजान्तः पुरमनुप्रविशेद्, इह च शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनं तदपवादापवादरूपं, असंयताविरतत्वात्तेषां, - एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजनमवलम्बमानानां भवतीति समवसेयमित्येकं, तथा कृतप्रयोजनैः प्रतिहियते प्रतिनीयते यत्तत्प्रतिहारप्रयोजनत्वात् प्रातिहारिकं पीठं-पट्टादिकं फलकं - अवष्टम्भफलकं शय्या-सर्वाङ्गीणा फलकादिरूपा संस्तारको लघुतरोऽथवा शय्या शयनं तदर्थः संस्तारकः शय्यासंस्तारको द्वन्द्वैकवद्भावात् पीठफलकशय्यासंस्तारकं पञ्चप्पिणमाणे' त्ति आर्षत्वात् प्रत्यर्पयितुं तत्प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेप्तव्यमितिकृत्वेति द्वितीयं, हयादेर्दुष्टादागच्छतो भीत इति तृतीयं परः - आत्मव्यतिरिक्तः 'सहस' त्ति अकस्मात् 'बलस' त्ति 322 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy