________________
३३८
स्थानाङ्गसूत्रम् ५/२/४५३
॥४
॥
बलेन हठात् सकारस्त्वागमिको बाही गृहीत्वेति चतुर्थ,
–'बहिया वत्ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थं, तत्र आरामो विविधपुष्पजात्युपशोभित उद्यानंतुचम्पकवनाद्युपशोभितमिति, 'संपरिक्खिवित्तत्ति संपरिक्षिप्य परिवार्य सन्निविशेत्-क्रीडाद्यर्थं गत आवासं कुर्यादिति पञ्चममिति, 'इच्चेही त्यादिना निगमनं, इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्ग्रहणमप्यनेनैव सङ्ग हीतं द्रष्टव्यमिति, भवन्ति चात्र गाथाः॥१॥ "अंतेउरंच तिविहं जुन्नं नवयं च कनगाणं च ।
एकेकंपिय दुविहं सट्ठाणे चेव परठाणे॥ ॥२॥ एतेसामन्नयरं रन्नो अंतेउरंतु जो पविसे |
सो आणाअणवत्थं मिच्छत्तविराहणं पावे।। ॥३॥ सद्दाइइंदियत्थोवओगदोसा न एसणं सोहे।
सिंगारकहाकहणे एगयरुभए य बहुदोसा ।। बहियावि होति दोसा केरिसिगा कहणगिण्हणाईआ।
गव्वो बाउसिअत्तं सिंगाराणं च संभरणं ।। ॥५॥ “बितियपद मनाभोगा १ वसहि परिक्खेव २ सेजसंथारे ३ ।
हयमाई दट्ठाणं आवयमाणाण ४ कज्जेसु ५।।" इति । अनन्तरमन्तःपुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाह
मू. (४५४) पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गभंधरेजा, तं०-इत्थी दुब्बियडादुनिसण्णासुक्कपोग्गले अधिद्विजा,सुक्कपोग्गलसंसिद्वेवसेवत्येअंतोजोणीते अनुपवेसेजा, सइंवा सा सुक्कपोग्गले अनुपवेसेज्जा, परोव से सुक्कपोग्गले अनुपवेसेजा, सीओद-गवियडेण वा से आयममाणीते सुक्कपोग्गला अनुपवेसेजा, इच्छेतेहिं पंचहि ठाणेहिं जाव धरेज्जा १
पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिंसंवसमाणावि गमंनोधरेजा, तं०-अप्पत्तजोवणा १ अतिकंतजोवणा र जातिवंझा ३ गेलनपुट्टा ४ दोमणंसिया ५ इच्छेतेहिं पंचहिं ठाणेहिं जाव नो धरेजा २१ पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि नो गब्भ धरेज्जा, तं०-निचोउया अनोउया वावन्नसोया वाविद्धसोया अनंगपडिसेवणी, इच्छेतेहि पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि गभनोधरेज्जा ३/पंचहि ठाणेहिं इत्थीतं०-उउंमिणो णिगामपडिसेविणी ताविभवति, समागता वासेसुक्कपोग्गला पडिविद्धसंतिउदिनेवासेपित्तसोणिते पुरावा देवकम्मणा पुत्तफले वा नो निद्दिढे भवति, इच्छेतेहिं जाव नो धरेजा ४।।
वृ. 'पंचर्हि' इत्यादि सूत्रचतुष्टयंकण्ठ्यं, नवरं 'दुब्बियड'त्तिविवृता-अनावृतासाचोतरीयापेक्षयाऽपि स्यादतो दुःशब्देन विशेष्यते दुष्ठु विवृता दुर्विवृता परिधानवर्जितेत्यर्थः अथवा विवृतोरुका-दुर्विवृता,दुर्विवृतायासती दुनिषण्णा-दुष्ठुविरूपतयोपविष्टा गुह्यप्रदेशेनकथञ्चित्पुरुषनिसृष्टशुक्रपुद्गलवमद्भूमिपट्टादिकमासनमाक्रम्यनिविष्टा सा दुर्विवृतदुनिषण्णेति शुक्रपुद्लान् कथञ्चित्पुरुषनिसृष्टानासनस्थानधितिष्ठेत्-योन्याकर्षणेन संगृह्णीयात्, तथा शुक्रपुद्गलसंसृष्टं 'से'तस्याः स्त्रिया वस्त्रमन्तः-मध्येयोनावनुप्रविशेत, इह चवस्त्रमित्युपलक्षणं तथाविधमन्यदपि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org