________________
८२
स्थानाङ्ग सूत्रम् २/३/८८
मू. (८८) जंबूमंदर० उत्तरदाहिणेणं चुल्लहिमवंतसिहरीसु वासहरपव्वयेसु दो महद्दहा पं० तं० - बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं नात्तिवदृंति, आयामविक्खंभउव्वेहसंठाणपरिणाहेणं, तं० - पउमद्दहे चेव पुंडरीयदहे चेव, तत्थ णं दो देव याओ महड्डियाओ जाव पलिओवमद्वितीयाओ परिवसंति, तं० - सिरी चेव लच्छी चेव, एवं महाहिमवंतरुप्पीसु वासहरपव्वएसु दो महद्दहा पं० तं० - बहुसम० जाव तं० - महापउमद्दहे चेव महापोंडरीयद्दहे चेव, देवताओ हिरिचैव बुद्धिचेव, एवं निसढनीलवंतेसु तिगिंछिद्दहे चेव केसरिद्दहे चेव, देवताओ धिती चेव कित्तिच्चेव,
जंबूमंदर दाहिणेणं महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दहाओ दो महानईओ पवहंति, तं०-रोहियचेव हरिकंतचेव, एवं निसढाओ वसहरपव्वताओ तिगिंखिद्दहाओ दो स० तं० - हरिचेव सीओअच्चेव, जंबूमंदर० उत्तरेणं नीलवंताओ वासहरपव्वताओ केसरिदहाओ दो महानईओ पवहंति, तं० - सीता चैव नारिकंता चेव, एवं रुप्पीओ वासहरपव्वताओ महापडरीयद्दहाओ दो महानईओ पवहंति, तं० नरकंता चेव रुप्पकूला चेव, जंबूमंदरदाहिणेणं भरहे वासे दो पायद्दहा पं० तं० - बहुसम० तं० - गंगप्पवातद्दहे चैव सिंधुप्पवायद्दहे चेव ।
-
एवं हिमवए वासे दोपवायद्दहा पं० तं०- बहु० तं०-रोहियप्पवातद्दहे चेव रोहियंसपदात्तद्दहे घेव, जंबूमंदरदाहिणेणं हरिवासे वासे दो पवायद्दहा पं० बहुसम० तं० हरिपवातद्दहे चेव हरिकंतपवातद्द हे चेव, जंबूमंदरउत्तरदाहिणेणं महाविदेहवासे दो पवायद्दहा पं० बहुसम० जाव सीअप्पवातसद्दहे चेव सीतोदप्पवायदहे चेव, जंबूमंदरस्स उत्तरेणं रम्मए वासे दो पवायद्दहा पं० तं०- बहु० जाव नरकंतप्पवायद्दहे चेव नारीकंतप्पवाचद्दहे चेव,
एवं हरवते वासे दो पायद्दहा पं० तं०- बहु० सुवत्रकूलप्पवासद्दहे चैव रुपकूलप्पवायद्दहे चेव, जंबूमंदरउत्तरेणं एरवए वासे दो पवायद्दहा पं० बहु० जाव रत्तप्पवायद्दहे चे रत्तावइप्पवायद्दहे चेव, जंबूमंदरदाहिणणं भरहे वासे दो महानईओ पं० बहु० जाव गंगा चेव सिंधु चेव, एवं जघा पवातद्दहा एवं नईओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ पं० - बहुसमतुल्लाओ जाव रत्ता चेव रत्तवती चैव ॥
-
वृ. 'जंबू' इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः षडेव ह्रदाः, ॥१॥ ( तद्यथा) - " पउमे य १ महापउमे २ तिगिंछी ३ केसरी ४ दहे चेव । हरए महपुंडरिए ५ पुंडरीए चैव य द दहाओ ।"
हिमवत उपरि बहुध्यभागे पद्मह्रद इति पद्महदनामा हृदः, एवं शिखरिणः पौण्डरीकः, तौ च पूर्वापरायती सहं पञ्चशतविस्तृतौ चतुष्कोणी दशयोजनावगाढौ रतकूली वज्रमयपाषाणणी तपनीयतली सुवर्णमध्यरजतमणिवालुकौ चतुर्द्दशमणिसोपानौ शुभावतारौ तोरणध्वच्छत्रादिविभूषितो नीलोत्पलपुण्डरीकादिचित विचित्रशकुनिमत्स्यविचरितौ षट्पदपटलोपभोग्याविति ।
'तत्थ णं' ति, तयोः - महाह्रदयोर्द्धे देवते परिवसतः, पद्महूदे श्रीः पौण्डरीके लक्ष्मीः, ते च भवनपतिनिकायाभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमार्द्धमेवायुरुत्कर्षतोऽपि भवति, भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपञ्चमपल्योपमान्यायुर्भवतीति, आह च - "अद्भुट्ठ अद्धपंचम पलिओवम असुरजुयलदेवीणं ।
119 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org