SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ स्थानाङ्ग सूत्रम् २/१/७१ चेव १४, दोन्हं खओवसमिए पं० तं०-मणुस्साणं चैव पंचिंदियतिरिक्खजोणियाणं चेव १५, मनपजवणाणे दुविहे पं० तं०-उज्जुमति चेव विउलमति चेव १६, परोक्खे नाणे दुविहे पन्नत्ते, तं० आभिनिबोहियनाणे चेव सुयनाणे चेव १८, आभिनिबोहियनाणे दुविहे पं० तं०- सुयनिस्सिए चेव असुयनिस्सिए चेव १८, सुयनिस्सिए दुविहे पं० तं० - अत्थोग्गहे चैव वंजणोग्गहे चैव १९, असुयनिस्सितेऽवि एमेव २०, सुयनाणे दुविहे पं० तं० - अंगपविट्टे चेव अंगबाहिरे चैव २१, अंगबाहिरे दुविहे पं० तं० - आवस्सए चैव आवस्सयवइरिते चैव २२, आवरसयवतिरित्तै दुविहे पं० तं०-कालिए चेव उक्कालिए चैव २३ ॥ घृ. सुगमानि, नवरं 'ज्ञानं' विशेषावबोधः अश्नाति भुङ्गे अश्रुते वा व्याप्नोति ज्ञानेनाथा'नित्यक्षः - आत्मा तं प्रति यद् वर्त्तते इन्द्रियमनोनिरपेक्षत्वेन तव्यत्यक्षम् अव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति, आह च 119 11 “अक्खो जीवो अत्थव्वा वणभोयणगुणन्निओ जेण । तं पइ वट्टइ नाणं जं पच्चक्खं तमिह तिविहं " ति, परेभ्यः - अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य जीवस्य यत्तत्परोक्षं निरुक्तवशादिति, आह च 119 11 'अक्खस्स पोग्गलकया जं दबिं दियमणा परा तेण । तेहिंतो जं नाणं परोक्खमिह तमनुमानं च "त्ति, अथवा परैरुक्षा-सम्बन्धनं जन्यजनकभावलक्षणमस्येति परोक्षम् - इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्यायकमसाक्षात्कारीत्यर्थः ॥ 'पच्चक्खे' त्यादि, केवलम् एकं ज्ञानं केवलज्ञानं तदन्यनोकेवलज्ञानम् - अवधिमनःपर्यायलक्षणमिति । 'केवले 'त्यादि, 'भवत्थकेवलनाणे चेव' त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, 'भवत्थे 'त्यादि, सहयोगः - कायव्यापारादिभिर्यः स सयोगी इन् समासान्तत्वात् स चासौ भवस्थश्च तस्य केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा थोऽसावयोगीशैलेशीकरणव्यवस्थितः, शेषं तथैव, 'सयोगी' त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो - दयादिसमयो यस्य स तथा, शेषं तथैव, 'अथवे' त्यादि, चरमः अन्त्यः समयो यस्य सयोग्यवस्थायाः स तथा शेषं तथैव, 'एव' मिति सयोगिसूत्रवत्प्रथमाप्रथमचरमाचरमविशेषणयुक्तमयोगिसूत्रमपि वाच्यमिति, 'सिद्धे' त्यादि, अनन्तरसिद्धो यः सम्प्रति समये सिद्ध:, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य दद्यादयः समयाः सिध्धस्य सोऽप्येकोऽनेको चेति, तेषां यत्केवल्ज्ञानं तत्तथा व्यपदिश्यत इति । 'ओहिनाणे' इत्यादि, 'भवपचइए 'त्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद्मवप्रत्ययमिति व्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेपपरिहारमुक्तं, तत्राक्षेपः 119 11 'ओही खओवसमिए भावे भणितो भवो तहोदइए । तो हि भवपञ्चइओ वोत्तुं जुत्तोऽवहगी दोहं' - (दोहं) ति देवनारकयोः, अत्र परिहारः - For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy