SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ स्थानं - ८, ४६७ मू. (७२४) अट्ठविधा तणवणस्सतिकातिया पं० तं०-मूले कंदे खंधे तया साले पवाले पत्ते पुप्फे। वृ. 'अट्ठविहे' त्यादि, सुगमं, नवरं 'तणवणस्सइत्ति बादरवनस्पतिः, कन्दः स्कन्धस्याधः स्कन्धः स्थुडमिति प्रतीतं त्वक्-छल्ली शाला-शाखा प्रवालं-अङ्कुरः पत्रपुष्पे प्रतीते। मू. (७२५) चउरिदियाणंजीवाअसमारभमाणस्स अट्ठविधेसंजमेकञ्जति, तं०-चक्खुमातो सोक्खातो अववरोवित्ता भवति, चक्खुमतेणं दुखणं असंजोएत्ता भवति, एवंजाव फासामातो सोक्खातो अववरोवेत्ता भवति फासामएणं दुक्खेणं असंजोगेत्ता भवति । चाउरिदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कञ्जति, तं०-चक्खुमातो सोक्खाओ ववरोवेत्ता भवति, चक्खुमतेणं दुस्खेणं संजोगेत्ता भवति, एवं जाव फासमातो सोक्खातो। वृ. एतदाश्रयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरिन्द्रियानाश्रित्य संयमासंयमसूत्रे, ते च प्रागिवेति । सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह मू. (७२६) अट्ठसुहुमा सुहुमे पं० २०-पाणसुहमे १ पणगसुहुमे २ बीयसुहमे ३ हरितसुहुमे ४ पुष्फसुहुमे ५ अंडसुहमे ६ लेणसुहमे ७ सिणेहसुहमे ८ । वृ. 'अट्ट सुहुमे'त्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च, तत्र प्राणसूक्ष्म अनुद्धरिः कुन्थुः स हि चलनेव विभाव्यते न स्थित. सूक्ष्मत्वादिति १ पनकसूक्ष्म पनकः-उल्ली, सच प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति, स एव सूक्ष्ममिति एवं सर्वत्र २, तथा बीजसूक्ष्म-शाल्यादिबीजस्य मुखमूले कणिकाः लोके या तुषमुखमित्युच्यते ३ हरितसूक्ष्म अत्यन्ताभिनवोद्भिन्नपृथिवीसमानवर्ण हरितमेवेति ४, पुष्प-सूक्ष्म-वटोदुम्बराणांपुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते ५ अण्डसूक्ष्ममक्षिकाकीटिकागृहकोकिलाब्राह्मणीकृकलास्याधण्डकमिति ६, लयनसूक्ष्म लयनं-आश्रयः सत्त्वानां, तच्च कीटिकानगरकादि, तत्पर कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवंतीति ७ स्नेहसूक्ष्ममवश्यायहिममहिकाकरकहरतनुरूपमिति ८ । मू. (७२७) भरहस्सणं रम्रो चाउरंतचक्कवट्टिस्स अट्ट पुरिसजुगाइंअनुबद्धं सिद्धाइजाव सव्वदुक्खप्पहीणाई, तं०-आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते! वृ. अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाह-भरहस्से'त्यादि कण्ठ्यं, किन्तु पुरिसजुगाईति पुरुषा युगानीव-कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि 'अनुबद्धं' सन्ततं यावत्करणात् 'बुद्धाइं मुक्काइं परिनिव्वुडाई'ति, एतेषां चादित्ययशःप्रभृतीनामिहोक्तक्रमस्यान्यथात्वमप्युपलभ्यते, तथाहि॥१॥ "राया आइच्चजसे महाजसे अइबले अबलभद्दे । बलविरियकत्तविरिए जलविरिए दंडविरिए य ।।" इति इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच्च सम्भव्यत इति । मू. (७२८) पासस्स णं अरहओ पुरिसादानितस्स अट्ठ गणा अट्ठ गणहरा होत्था, तं०सुभे अजधोसे वसिढे बंभचारी सोमे सिरिधरिते वीरिते भद्दजसे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy