SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४६६ स्थानाङ्ग सूत्रम् ८/-/७२१ उच्यते, नेत्याह-'अट्ठाणे'त्यादि व्याख्यातं प्राक्, नवरं यावत्करणात् 'अधम्मत्थिकायं २ आगासस्थिकायं ३ जीवमसरीरपडिबद्धं ४ परमाणुपोग्गलं ५ सद्द ६ मितिद्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह च-'एयाणी'त्यादि, सुगमं ॥ मू.(७२२) अट्ट विधे आउवेदे पं० २०-कुमारमिचे कायतिगिच्छा सालाती सल्लहता जंगोली भूतवेज्जा स्वार तंते रसातणे। वृ.यथा धर्मास्तिकायादी जिनोजानातितथाऽऽयुर्वेदमपिजानाति, सचायं-'अट्टविहे आउब्वेए' इत्यादि, आयुः-जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे विदन्ति वा-लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः-चिकित्साशास्त्रं तदष्टविद्यु, तद्यथा-कुमाराणां-बालकानां भृतौ-पोषणे साधु कुमारभृत्यं, तद्वि तन्त्रं कुमारभरणक्षीरदोषसंशोधनार्थंदुष्टशून्यनिमित्तानांव्याधीनामुपशमनार्थं चेति १ कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकतन्त्रं कायचिकित्सा, तत्तन्त्रं हिमध्याह्नसमाश्रितानांज्वरातीसाररक्तशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति २, शलाकायाः कर्म शालक्यं तत्प्रतिपादकं तन्त्रंशालाक्यं, एतद्धि उर्द्धचक्रगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति ३ शल्यस्य हत्या-हननमुद्धारः शल्यहत्या तत्प्रतिपादकं तन्त्रमपि शल्यहत्येत्युच्यतेत, तद्विधतृणकाष्ठपाषाणपांसुलोहलोष्ठास्थिनखप्रायऽङ्गान्तर्गतशल्योद्धरणार्थमिति ४, ___ 'जङ्गोली ति विषविधाततन्त्रमगदतन्त्रमित्यर्थः, तद्वित्त्सर्पकीटलूतादष्टविषनाशनार्थं विविधविषयसंयोगोपशमनार्थं चेति ५भूतादीनां निग्रहार्थं विद्यातन्त्रं भूतविद्या, सा हि देवासुरगन्धर्वयक्षरक्षः पितृपिशाचनागग्रहाद्युपसृष्टचेतसांशान्तिकर्मबलिकरणादिग्रहोपशमनार्थेति ६, ___क्षारतन्त्र'मिति क्षरणं क्षारः शुक्रस्य तद्विषयं तन्त्रं यत्र तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्धा अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्पक्षीणविशुष्करेतसामाप्यायनप्रासादोपजनननिमित्तं प्रहर्षजननार्थमिति रसः-अमृतरसस्तस्यायन-प्राप्तिः रसायनं, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थंच तत्प्रतिपादकंशास्त्रं रसायनतन्त्रमिति ।। कृतरसायनश्च देववनिरुपकमारयुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह मू. (७२३) सक्कस्स णं देविंदस्स देवरत्रो अडग्गमहिसीओ पं० तं०-पउमा सिवा सती अंजु अमला अच्छरा नवमिया रोहिणी १ ईसाणस्स णं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ पं० तं०-कण्हा कण्हराती रामा रामररिखता वसू वसुगुत्ता वसुमित्ता वसुंधरा २ सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो अट्ठग्गमहिसीओ पं०३ ईसाणस्स णं देविंदस्स देवरन्नो वेसमणस्स महारनो अट्ठग्गमहिसीओ पं० ४ अट्ठ महग्गहा पं० तं०-चंदे सूरे सुक्क बुहे बहस्सती अंगारे सनिचरे केऊ ५। वृ. तत्र 'सक्कसे'त्यादि सूत्रपञ्चकं सुगम, नवरं महाग्रहा-महानिर्थसाधकत्वादिति । महाग्रहाश्च मनुष्यतिरश्चामुपधातानुग्रहकारिणो बादरवनस्पत्युपघातादिकारित्वेनेति बादरवनस्पतीनाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy