SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ३/४/२२२ विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततो भावं ज्ञानादि प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथा 119 11 “पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं ? । किं वा चरणेणं तू दानेन विना उ किं हवइ " इति, सूत्रं-व्याख्येयमर्थः- तद् व्याख्यानं निर्युक्त्यादिस्तदुभयं द्वितयमिति तत्प्रत्यनीकता1|91| "काया वया य ते च्चिय ते चेव पमाय अप्पमाया य । 23 मोक्खाहिगारियाणं जोइसजोगीहि किं कजं ? इत्यादिदूषणोद्मावनमिति । उक्ता कल्पस्थितिर्गर्भजमनुजानामेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह मू. (२२३) ततो पितियंगा पं० तं० अट्ठी अट्ठिभंजा केसमंसुरोमनहे। तओ माउयंगा पं० तं०-मंसे सोणिते मत्थुलिंगे वृ. सूत्रद्वयं कण्ठ्यं, केवलं पितुः - जनकस्याङ्गानि अवयवाः पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः, अस्थि प्रतीतं १ अस्थिमिंजा - अस्थिमध्यरसः २ केशाश्च शिरोजाः श्मश्रु चकूर्खः रोमाणि च कक्षादिजातानि नखाश्च प्रतीताः शोणितं रक्तं, मस्तुलिङ्गं शेषं मेटः फिल्फिसादि, कपालमध्यवर्त्ति मेज्जकमित्येके । पूर्वोक्तस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्टनिर्ज्जराकारणान्यभिधातुमाह १८६ मू. (२२४) तिहिं ठाणेहिं समणे निग्गंधे महानिज्जरे महापञ्जवसाणे भवति, तं- कया णं अहं अप्पं वा बहुयं वा सुयं अहिजिस्सामि, कया गंअहमेकल्लविहारपडिमं उवसंपञ्जित्ता पं विहरिस्सामि, कया णंहमपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणुपडियाइक्खिते पाओवगते कालं अनवकंखमाणे विहरिस्सामि, एवं स मणसा स वयसा स कायसा पागडेमाणे निग्गंथे महा- निज्जरे महापज्जवसाणे भवति । तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, तं०-कया णमहमप्पं वा बहुयं वा परिग्गहं परिचइस्सामि १ कया णं अहं मुंडे भवित्ता आहगारातो अनगारितं पव्वइस्सामि २ कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाण- पडियातिक्खते पाओवगते कालं अनवकंखमाणे विहरिस्सामि ३, एवं स मणसा स वयसा स कायसा पागडेमाणे समणोवासते महानिजरे महापजवसाणे भवति । घृ. 'तिही' त्यादि सुगमं, नवरं महती निर्जरा-कर्म्मक्षपणा यस्य स तथा महत्-प्रशस्तमात्यन्तिकं वा पर्यवसानं पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, एवं समणस' त्ति एवमुक्तलक्षणं त्रयं स इति साधुः 'मणस' त्ति मनसा ह्रस्वत्वं प्राकृतत्वात्, एवं स वयसत्ति वचसा स 'कायस' त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन्-पर्यालोचयन् क्वचित्तु पागडेमाणेत्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः । यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादिकारणानीति दर्शयन्नाह - 'तिही' त्यादि, कण्ठ्यं । अनन्तरं कर्म्मनिर्जरोक्ता, सा च पुद्गलपरिणामविशेषरूपेतिपुद्गलपरिणाम- विशेषमभिधातुमाह- सू. ( २२५) तिविहे पोग्गलपडिघाते, पं० तं०- परमाणुपोग्गले परमाणुपोग्गलं पप्प For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy