SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४० स्थानाङ्ग सूत्रम् ५/२/४५४ गर्भावसरात् देवकर्म्मणा-देवक्रियाया देवतानुभावेन शक्त्युपघातः स्यादिति शेषः, अथवा देवश्च कार्मणं च तथाविधद्रव्यसंयोगो देवकार्म्मणं तस्मादिति, पुत्रलक्षणं फलं पुत्रो वा फलं यस्य कर्मणस्तत्पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धं अनुपात्तं स्यादित्यर्थः, 'थेवं बहुनिव्वेसं' इत्यादी निर्वेशशब्दस्य लाभार्थस्य दर्शनादथवा पुत्रः फलं यस्य तत्पुत्रफलं दानं तज्जन्मान्तरेऽनिर्दिष्टंअदत्तं भवति, निर्विष्टस्य दत्तार्थत्वात्, यथा 'नानिविट्टं लब्भइ' त्ति । स्त्र्यधिकारादेव साध्वीवक्तव्यताप्रतिबद्धं सूत्रद्वयमिदमाह - मू. (४५५) पंचहिं ठाणेहिं निग्गंथां निग्गथीओ य एगतओ ठाणं वा सिज्झं वा निसीहियं वा चेतेमाणे नातिक्कमंति, तं०-अत्येगइया निग्गंधा निग्गंथओ य एवं महं अगामितं छिन्नावायं दीहमद्धमडविमनुपविट्ठा तत्थेगयतो ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणे नातिक्कमति 9, अत्थेगइया निग्गंधा २ गामंसि वा नगरंसि वा जाव रायहाणिसि वा वासं उवागता एगतिया यत्थ उवस्संय लभंति एगतिता नो लभंति तत्थेगतितो ठाणं वा जाव नातिक्कमति २, अत्थेगतिता निग्गंथा य २ नागकुमारावासंसि वा (सुवण्णकुमारावाससं वा)० वासं उवागता तत्थेगयओ जाव नातिक्कमंति ३, आमोसगा दीसंति ते इच्छंति निग्गंधीओ चीवरपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जाव नातिक्कमंति ४, जुवाणा दीसंति ते इच्छंति निग्गंथीओ मेहुणपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जाव नातिक्कमंति ५, इच्चेतेहिं पंचहि ठाणेहिं जाव नातिक्कमंति। पंचहिं ठाणेहिं समणे निग्गंथे अचेलए सचेलियाहिं निग्गंधीहि सद्धइं संवसमाणे नाइक्कमति, तं० - खित्तचित्ते समणे निग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंधीहिं सद्धिं संवसमाणे नातिक्कमति १, एवमेतेणं गमएणं दित्तचित्ते जक्खातिट्टे उम्मायपत्ते निग्गंधीपव्वावियते समणे निग्गंथेहिं अविज्ज्रमाणेहिं अचेलए सचेलियाहिं निग्गंधीहिं सद्धिं संवसमाणे नातिक्कमति । वृ. 'पंचहिं' इत्यादि, सुगमं, नवरं 'एगयओ' त्ति एकत्र 'ठाणं' ति कायोत्सर्गं उपवेशनं वा 'सेजं'ति शयनं ‘निसीहियं' ति स्वाध्यायस्थानं 'चेतयन्तः ' कुर्वन्तो 'नातिक्रामन्ति' न लङ्घयन्ति, आज्ञामिति गम्यते, 'अत्थि' त्ति सन्ति भवन्ति 'एगयय'त्ति एके केचन 'एकां' अद्वितीयां 'महतीं ' विपुलामग्रामिकामकामिकां वा अनभिलषणीयां छिन्ना आपाताः सार्थगोकुलादीनां यस्यां सा तथा तां दीर्घोऽध्वा-मार्गे यस्यां सा तथा तां दीर्घाध्वानं, मकारस्त्वागमिकः, दीर्घोऽद्धा वा कालोनिस्तरणे यस्याः सा दीर्घाद्धा तामटवीं कान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् 'तत्र' अटव्यां 'एगयउ 'त्ति एकतः एकत्रेत्यर्थः स्थानादि कुर्वन्तः आगमोक्तसामाचार्या नातिक्रामन्ति १, - तथा राजधानी यत्र राजा अभिषिच्यते वासुमुपगताः- निवासं प्राप्ता इत्यर्थः, 'एगइया यत्थ' त्ति एकका-एकतरा निर्ग्रन्था निर्ग्रथिका व चः पुनरर्थः अत्र - ग्रामादौ उपाश्रयं -गृहपतिगृहादिकमिति, तथा 'अत्थे 'ति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा 'एगइया' एके केचन नागकुमारावासादौ वासुमुपागताः अथवा 'अत्थे 'ति इह सम्बन्ध्यते अस्ति सन्ति भवन्ति निवाससमुपगता इति, तस्य च नागकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच्च निर्ग्रन्थिकारक्षार्थमेकत एवं स्थानादि कुर्वाणा नातिक्रामन्तीति, तथा आमुष्णन्तीत्यामोषकांः-चौरा ध्श्यन्ते ते च इच्छन्ति निर्ग्रन्थिकाः 'चीवरवडियाए 'त्ति चीवरप्रतिज्ञया वस्त्राणि गृहीष्याम इत्यभिप्रायेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy