SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ स्थानं-२, - उद्देशकः -४ १०५ ॥१॥ ॥१॥ "जं सामनग्गहणं भावाणं नेय कट्टआगारं। __ अविसेसिऊण अत्थे दंसणमिति वुच्चए समए॥" (त्ति) तेनोपयुक्ता अनाकारोपयुक्ता इति ९, 'आहारे'त्ति, आहारकाओजोलोमकवलभेदाभिन्नाहारविशेषग्राहिणः, आह च - "ओयाहारा जीवा सव्वे अपज्जत्तगा मुनेयव्वा । पञ्जत्तगा य लोभे पक्खेवे होति भइयव्वा ।। ॥२॥ एगिंदिय देवाणं नेरइयाणंच नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ।।" इति, ॥३॥(अनाहारकास्तु) “विग्गहगइमावन्ना १ केवलिणो समोहवा २ अजोगी य३ । सिद्धा य ४ अनाहारा सेसा आहारगा जीवा ।" इति, १०। 'भास'तिभाषकाः-भाषापर्याप्तिपर्याप्ताःअभाषकाः-तदपर्याप्तका अयोगिसिद्धाश्च ११ 'चरम'त्तिचरमा येषां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, ननिर्वास्यन्तीत्यर्थः १२॥ ससरीरित्तिसहयथासम्भवंपञ्चविधशरीरेण येते इन्समासान्तविधेः सशरीरिणः-संसारिणोअशरीरिणस्तु-शरीरमेषामस्तीतिशरीरिणस्तनिषेधादशरीरिणःसिद्धाः १३॥एतेचसंसारिणः सिद्धाश्चमरणामरणधर्मकाः,अप्रशस्तप्रशस्तमरणतश्चैतेभवन्तीति प्रशस्ताप्रशस्तमरणनिरुपणाय नवसूत्रीमाह - मू.(११०) दोमरणाइंसमणेणंभगवता महावीरेणंसमणाणं निग्गंथाणंनो निचं वन्नियाई नो निच्चं कित्तियाइं नो निचं पूइयाइं नो निच्चं पसत्थाई नो निचं अन्भणुनायाइं भवंति, तंजहा - बलायमरणे चेव वसट्टमरणे चेव ? एवं नियाणमरणे चेव तब्भवमरणे चेव २ गिरिपडणे चेव तरुपडणे चेव ३ जलप्पवेसे चेव जलणप्पवेसे चेव ४ विसभक्खणे चेव सत्थोवाडणे चेव ५ दोमरणाइंजावनोणिच्छअब्भणुनायाइंभवंति, कारणेण पुन अप्पडिकुट्ठाइंतं०-वेहाणसे चेव गिद्धपढे चेव ६ दो मरणाइंसमणेणं भगवया महावीरेणं समणाणं निग्गंथाणं निचं वन्नियाई जाव अब्मणुनाताई भवंति, तं० - पाओवगमणे चेव भत्तपञ्चखाणे चेव७ पाओवगमणे दुविहे पं० त० - नीहारिमे चैव अनीहारिमे चेव नियमं अपडिक मे ८ भत्तपञ्चक्खाणे दुविहे पं० २०. नीहारिमे चेव अनीहारिमे चेव, नीयमंसपडिक मे ९ घृ. 'दो मरणाइ' मित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्रम्यन्ति-तपस्यन्तीति श्रमणस्तेषां, तेच शाक्यादयोऽपि स्युः, यथोक्तम् - "निग्गंथ १ सकार तावस ३ गेस्य ४ आजीव ५पंचहासमणा" इति तद्-व्यच्छेदार्थमाह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादिति निर्ग्रन्थाः-साधवस्तेषां नो नित्यं सदा वर्णिते' तंस्तयोः प्रवर्तयितुमुपादेयफलतया नाभिहितेकीर्तिते-नामतः संशब्दितेउपादेयधिया 'बुइयाइंति व्यक्तवाचा उक्ते उपादेयस्वरूपतः पाठान्तरेण 'पूजिते वा तत्कारिपूजनतः प्रशस्ते' प्रशंसिते श्लाघिते, 'शंसुस्तुता वितिवचनात्, 'अभ्यनुज्ञाते' अनुमते यथा कुरुतेति, 'वलायमरणं'ति वलतां-संयमानिवर्तमानानां परीषहादिबाधितत्वात् मरणं वलन्मरणं, 'वसट्टमरणं'ति इन्द्रियाणां वशम्-अधीनतामृतानां-गतानां स्निग्धदीपकलिकावलोकनाकुलितपतगादीनामिव मरणं वशार्त्तमरणमिति, आह च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy