SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८८ स्थानामसूत्रम् ३/४/२२८ राइट्टी तिविधापं० तं० रनोअतियाणिष्टीरनो निजाणिवीरनोबलवाहण-कोसकोडागारिडी ४, अहवा रातिही तिविहा पं० तं०-सचित्ता अचित्ता मीसिता ५, गणिवी तिविहा पं० सं०नाणिड्डी दंसणिड्डी चरित्तिड्डी, अहवा गणिष्टी तिविहा पं० २०-सचित्ता अचित्ता मीसिया ८,। वृ. 'तिविहा इद्दी' इत्यादि, सूत्राणि सप्त सुगमानि, नवरं देवस्य-इन्द्रादेऋद्धिः ऐश्वर्य देवद्धिरेवं राज्ञः-चक्रवत्यदिगणिनो-गणाधिपतेराचार्यस्येति १ । विमानानां विमानलक्षणा वा ऋद्धिः-समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वात्रिंशल्लक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, यथोक्तम्॥१॥ “बत्तीस अट्ठवीसा बारस अट्ठ चउरो सयसहस्सा। आरेण बंभलोगा विमाणसंखा भवे एसा ॥२॥ पंचास चत्त छच्चेव सहस्सा लंतसुक्कसहसारे। सयचउर आणयपाणएसु तिनारणचुयए ॥३॥ एक्कारसुत्तर हेडिमेसु सत्तुत्तरंच मज्झिमए। सयमेगंउवरिमएपंचेव अनुत्तरविमाणा" इति, उपलक्षणंचैतत् भवननगराणामिति, वैक्रियकरणलक्षणाऋद्धिक्रियाद्धः,वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् वा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्याम्-“चमरे णं भंते ! केमहिड्डिए जाव केवतियं च णं पभू विउवित्तए?, गोयमा ! चमरे णं जाव पभूणं केवलकप्पं जंबुद्दीवंदीवंबहूहिं असुरकुमारेहिं देवेहिय देवीहियआइन्नंजाव करेत्तए, अदुत्तरंचणंगोयमा! पभू चमरे जाव तिरियमसंखेने दीवसमुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा ! चमरस्स ३ अयमेयारवे विसयमेत्ते बुइए, नो चेव णं संपत्तीए विउव्विसु ३, एवं सक्केऽवि दो केवलकप्पे जंबुद्दीवे दीवे जाव आइन्ने करेज"त्ति, परिचारणा-कामासेवा तदद्धिःअन्यान्देवानन्यसत्का देवीः स्वकीयादेवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति २। सचित्ता-स्वशरीराग्रमहिष्यादिसचेतनवस्तुसम्पत् अचेतना-वस्त्राभरणादिविषया मिश्रा०-अलङ्कृतदेव्यादिरूपा३।अतियानं नगरप्रवेशः, तत्र ऋद्धि-तोरणहट्टशोभाजनसम्म दिलश्रणा निर्यान-नगरान्निर्गमः तत्र ऋद्धिः-हस्तिकल्पनसामन्तररिवारादिका बलं-चतुरङ्गं वाहनानि-वेगसरादीनि कोशो-भाण्डागारं कोष्ठा-धान्यभाजनानि तेषामगारं-गेहं कोष्ठागारं धान्यगृहमित्यर्थः तेषां तान्येव वा ऋद्धिर्या सा तथा ४ । सचित्तादिका पूर्ववभावनीयेति ५। ज्ञानद्धिर्विशिष्टश्नुतसम्पत, दर्शनर्द्धि:-प्रवचनेनिःशङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वाचारित्रर्द्धिनिरतिचारतासचित्ता शिष्यादिकाअचित्तावस्त्रादिका मिश्रा तथैवेति७।इहच विकुर्वणादिऋद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । ऋद्धिसद्मावे च गौरवं भवतीति तद्देदानाह मू. (२२९) ततो गारवा पं० २०-इटीगारवे रसगारवे सातागारवे। वृ. 'तओगारवे त्यादिव्यक्तं, परंगुरोर्भावःकर्मवेतिगौरवं, तच्च द्वेधा-द्रव्यतोवज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभाववत आत्मनः, तत्र भावगौरवं त्रिधा, तत्र ऋध्ध्या-नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणयावा अभिमानादिद्वारेणगौरवं ऋद्धिगौरवं, ऋद्धिप्राप्यभिमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy