________________
-
स्थानं-२, - उद्देशकः -४
११३ वृ. 'जीवाण'मित्यादि, सूत्राणि षट् सुगमानि, नवरं, जीवा-जन्तवो, णं वाक्यालझारे, द्वयोः स्थानयोः-आश्रययोस्त्रसस्थावरकायलक्षणयोः समाहारो द्विस्थानम्, तत्र मिथ्यात्वदिभिर्ये निवर्तिताः-सामान्येनोपार्जिताः वक्ष्यमाणावस्थाषट्कयोग्यीकृताः द्वयोर्वा स्थानयोः निवृत्तिर्येषां ते द्विस्थाननिवृत्तिकास्तान् पुद्गलान् कार्मणान् पापकर्म-घातिकर्म सर्वमेव वा ज्ञानावरणादि तद्भावस्तत्ता तया पापकर्मतया तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले चिन्वन्ति वा सम्प्रति चेष्यन्तिवा अनागतकाले केचिदिति गम्यते, चयनंचकषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रं, उपचयनंतुचितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, सचैवं-प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं “जावुक्कोसियाए विसेसहीनं निसिंचई" इति, बन्धनंतुतस्यैवंज्ञानावरणादितया निषिक्तस्यपुनरपिकषायापरिणतिविशेषानिकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनम्-अनुभवः, निर्जराकर्मणोऽकर्मताभवनमिति । कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्यक्षेत्रकालभावर्द्धिस्थानकावतारेण निरूपयन्नाह -
मू. (१२६) दुपएसिता खंधा अनंता पन्नत्ता दुपदेसोगाढा पोग्गला अनंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अनंता पन्नत्ता।
वृ. 'दुपएसी'त्यादि सूत्राणि त्रयोविंशतिः, मुगमा चेयं, नवरं यावत्करणात् 'दुसमयट्ठिइए'त्यादि सूत्राण्येकविंशतिर्वाच्यानि, कालंपञ्चद्विपञ्चाष्टभेदानुवर्णगन्धरसस्प-श्चिाश्रित्येति, वाचना चैवं-'दुसमयट्टिईया पोग्गलेत्यादि ।
स्थानं-२ - उद्देशकः-४ समाप्तः
__स्थान-२- समाप्तम् मुनिदीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता द्वितीय स्थानस्य टीका परिसमाप्ता।
(स्थान-३) वृ.द्विस्थानकानन्तरंत्रिस्थानकमेव भवतिसङ्ख्याक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य तत्रापि द्वितीयाध्यनान्त्योद्देशके जीवादिपर्याया उक्ता
स्थान-३ उद्देशक:-१:अस्याप्यध्यनस्य प्रथमोद्देशके त एवाभिधीयन्त इत्येवंसम्बन्धस्यैतप्रथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मा उक्ता एतप्रथमसूत्रे तु जीवधर्मा उच्यन्त इत्येवं सम्बन्धस्यैतदादिसूत्रस्य
मू. (१२७) तओ इंदा पन्नत्ता तं०-नामिंदे ठवणिंदे दविंदे, तओ इंदा पं० तं०-नाणिंदे दंसणिंदे चरित्तिदे, तओ इंदा पं० त०-देविंदे असुरिंदे मणुस्सिंदे
वृ. 'तओ इंदे त्यादेव्याख्या, सा च सुकरैव, नवरमिन्दनाद्-ऐश्वार्याद् इन्द्रः नाम-संज्ञा तदेव यथार्थमिन्द्रत्यक्षरात्मकमिन्द्रो नामेन्द्रः,अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः, अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्र इति, नामलक्षणं पुनरिदम्38]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org