SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ स्थानाङ्ग सूत्रम् २/४/१२१ ॥१॥ "चमर १ बलि २ सर ३ महियं ४ सेसाण सुराण आउयं वोच्छं। दाहिणदिवड्वपलियं दो देसूणत्तरिल्लाणं ।।" ति, - उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहाणीति, आह च॥॥ "दंस भवनवणयराणं वाससहस्सा ठिइई जहन्नेणं । स भवनायmamme पलिओवममुक्छेसं वंतरियाणं वियाणिज्जा ॥"ति, - शेषं सुगमम्, नवरं सौधर्मादिष्वयं स्थितिः॥२॥ "दो १ साहि २ सत्त ३ साही ४ दस ५ चोद्दस ६ सत्तरे व ७ अयराइं । सोहम्माजा सुक्को तदुवरि एक्केकमारोवे।" इति, - इयमुत्कृष्टा, जघन्यातु॥३॥"पलियं १ अहियं २ दो सार ३साहिया ४ सत्त ५ दसय ६ चोइस य७। सत्तरस सहस्सारे ८ तदुवरि एककमारोवे ॥" इति, - देवलोकप्रस्तावात स्त्र्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽहमू. (१२२) दोसु कप्पेसु कप्पत्थियाओ पन्नत्ताओ, तं० - सोहम्मे चेव ईसाणे चेव। वृ. 'दोसु' इत्यादि, कल्पयोःदेवलोकयोः स्त्रियः कल्पस्त्रियो-देव्यः,परतो न सन्ति, शेषं कण्ठ्यमिति। मू. (१२३) दोसुकप्पेसु देवा तेउलेस्सा पन्नत्ता, तं० - सोहम्मे चैव ईसाणे चैव । वृ. नवरं 'तेउलेस'त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः , ते च सौधर्मेशानयोरेव न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह च॥१॥ "किण्हा नीला काऊ तेऊलेसा य भवनवंतरिया। जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा ।।" ति, म. (१२४) दोसु कप्पेसु देवा कायपरियारगा पं० तं० - सोहम्भे चेव ईसाणे चेव, दोसु कप्पेसुदेवा फासपरियारगापं०२०-सणंकुमारे चेवमाहिदे चेव, दोसुकप्पेसुदेवा लवपरियारगा पं० त० - बंभलोगे चेव लतंगे चेव, दोसु कप्पेसु देवा सहपरियारगा पं० तं० - महासुक्के चैव सहस्सारे चेव, दो इंदा मणपरियारगा पं० २० - पाणए चेव अचुए चेव वृ.'कायपरियारग'चि परिचरन्ति-सेवन्ते स्त्रिरयमिति परिचरकाः कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरंस्पर्शादिपरिचारकाः स्पशदिरेवोपशान्तवेदोपतापा भवन्तीत्यभिप्रायः,आनतादिचतुर्युकल्पेषुमनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् 'दो इंदा' इत्युक्तं, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र॥१॥ "दो कायपवियारा कप्पा फरिसेण दोनि दो रूवे । सद्दे दो चउरमने उवरि परियारणा नत्यि॥" इयंचपरिचारण कर्मतः,कर्मचजीवाः स्वहेतुभिः कालत्रयेऽपिचिताद्यवस्थंकुर्वन्तीत्याह मू. (१२५) जीवा णं दुट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसुवा चिणंति वा चिणिस्संति वा, तं० - तसकायनिव्वत्तिए चेव धावरकायनिव्वत्तिए चेव, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, बंधिसुवा बंधति वा बंधिस्संति वा, उदीरिसुवा उदीरेति वा उदीरिस्संति वा, वेदेंसु वा वेदेति वा वेदिस्संति वा, निअरिंसुवा निरिति वा निजरिस्संति वा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy