________________
१११
स्थानं-२, - उद्देशकः-४
तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थकर्तृत्वाच तीर्थकराः, तीर्थं च प्रवचनमतः प्रवचनैकदेशस्य पूर्वविशेषस्य द्विस्थानकाक्तारायाह -
मू. (११७) सचप्पवायुपुव्वस्सं णं दुवे वत्थू पं०।
वृ. 'सच्चप्पवाये'त्यादि, सम्यो-जीवेभ्यो हितः सत्य-संयमः सत्यवचनं वास यत्र सभेदः सप्रतिपक्षश्चप्रकर्षणोद्यते-अभिधीयतेतत्सत्यप्रवादंतचतत्पूर्वंचसकलश्रुतात्पूर्वक्रियमाणत्वादिति सत्यप्रवादपूर्वं, तच्च षष्ठं, तत्परिमाणंच एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु चतद्विभागविशेषोऽध्ययनादिवदिति । अनन्तरं षष्टपूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभाद्रपदनक्षत्रस्वरूपमाह- मू. (११८) पुव्वाभद्दवयानक्खत्ते दुतारे पन्नत्ते, उत्तरभद्दवयानक्रवत्ते दुतारे पन्नते, एवं पुवफगुणी उत्तराफग्गुणी।
वृ. 'पुब्बे'त्यादिकण्ठ्यम् । नक्षत्रप्रस्तावान्नक्षत्रान्तरस्वरूपंसूत्रत्रयेणाह-''उत्तरे'त्यादि कण्ठ्यम् । नक्षत्रवन्तश्च द्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह -
मू. (११९) अंतो णं मणुस्सखेत्तस्स दो समुद्दा पं० २० - लवणे चेव कालोदे चेव ।
वृ. 'अंतोणमित्यादि, अन्तः-मध्ये 'मनुष्यक्षेत्रस्य' मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्य, शेषं कण्ठ्यामिति । मनुष्यक्षेत्रप्रस्तावाद्भरतक्षेत्रोत्पनोत्तपमपुरुषाणां नरकगामितया द्विस्थानकावतरामाह -
मू. (१२०) दो चक्कवट्टी अपरिचत्तकामभोग कालमासे कालं किच्चाअहेसत्तमाए पुढवीए अप्पतिहाणे नरए नेरइतत्ताए उव्ववन्ना तं० -सुभूमे चेव बंभदत्ते चेव ।
वृ. 'दोचकवट्टी'त्यादि, द्वौचक्रेण-रत्लभूतप्रहरणविशेषेणवर्तितुंशीलंययोस्तौचक्रवर्तिनी, 'कामभोग'त्ति कामौ च-शब्दरूपे भोगाश्चगन्धरसस्पर्शाःकामभोगाः,अथवा काम्यन्त इतिकामा मनोज्ञा इत्यर्थः तेच ते भुज्यन्त इति भोगाश्च-शब्दादय इति कामभोगान परित्यक्तास्ते यकाभ्यां तौ तथा 'कालमासे'त्ति कालस्य-मरणस्य मासः उपलक्षणं चैतत्पक्षाहोरात्रादेस्ततश्च कालमासे, मरणावसरइति भावः, कालं मरणं कृत्वाअधःसप्तम्यांपृथिव्यां, तमस्तमायामित्यर्थः अधोग्रहणं विनासप्तमी उपरिष्टाच्चिन्त्यमानारलप्रभाऽपिस्यादित्यधोग्रहणं अप्रतिष्ठाने नरके पञ्चानांमध्यमे नैरयिकत्वेनोत्पनी, सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरिति।
नारकाणांचासङ्घयेयकालऽपि स्थितिर्भवतीतिभवनपत्यादीनामपितांदर्शयन् पञ्चसूत्रीमाह
मू. (१२१) असुरिंदवजियाणंभवनवासीणंदेवाणं देसूणाईदो पलिओवमाइंठिती पन्नत्ता, सोहम्मे कप्पेदेवाणंउक्कोसेणं दो सागरोवमाइंठिती पन्नत्ता, ईसाणे कप्पे देवाणंउक्कोसेणं सातिरेगाई दोसागरोवमाइं ठिती पन्नत्ता, सनकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाइं ठिती पन्नत्ता, माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाइं दो सागरोवमाइंठिती पन्नत्ता।।
वृ. 'असुरे' त्यादि, असुरेन्द्रौ-चमरबली तद्वर्जितानां (तत्सापनिकवर्जितानांच, सूत्रे इन्द्रग्रहणेन सामानिकानामपिग्रहणाद्, अन्यथा सामानिकत्वमेव तेषांनस्यादिति, शेषाणांत्रायस्त्रिंशादीनामसुराणांतदन्येषांच) भवनवासिनांदेवानामुत्कर्षतद्वेपल्योपमे किञ्चिदूने स्थितिःप्रज्ञप्ता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org