SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४६४ 11911 11911 ॥२॥ 11911 11911 11911 || 9 || रूपमाह- -इत्यादि, उत्पाद:- सहजरुधिरवृष्ट्यादिः २, स्वप्नो यथा"मूत्रं वा कुरुते स्वप्ने, पुरीषं वाऽ तिलोहितम् । प्रतिबुध्येत् तदा कञ्चिल्लभते सोऽर्थनाशनम् ॥' इति ३, -अन्तरिक्षं- आकाशं तत्र भवमान्तरिक्षं- गन्धर्व्वनगरादि, यथा“कपिलं सस्यघाताय, माजिष्टं हरणं गवाम् । अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राजस्तद्विजयंकरम् ॥ इत्यादि, ४, - अङ्ग- शरीरावयवस्तद्विकार आङ्गं शिरः स्फुरणादि, यथा"दक्षिणपार्श्वे स्पन्दनमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धिर्ललाटे स्याद् ।। इत्यादि ५, स्वरः-शब्दः षड्जादिः, स च निमित्तं यथा"सज्जेण लब्भई वित्तिं, कयं च न विनस्सइ । गावोमित्ताय पुत्त य, नारीणं चेव वल्लभो ॥” -इत्यादि, शकुनरुतं वा यथा“विविचिविसद्दोपुन्नो, सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्ती चिकुत्ती लाभहेउत्ति ॥" इत्यादि ६, -लक्षणं स्त्रीपुरुषादीनां यथा -- A “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा सर्व्व सत्त्वे प्रतिष्ठितम् ॥" इत्यादि ७, व्यञ्जनं-मषादि, यथा- 'ललाटकेशः प्रभुत्वाये' त्यादि ८ ॥ एतानि च शास्त्राणि वचनविभक्तियोगेनाभिधेय प्रतिपादकानीति वचनविभक्तिस्व स्थानाङ्ग सूत्रम् ८/-/ ७१३ Jain Education International - मू. (७१४) अट्ठविधा वयणविभत्ती पं० (तं०) बृ. 'अट्ठविहा वयणविभत्ती' त्यादि, उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽर्थो यैस्तानि वचनानि विभज्यते कर्तृत्वकर्म्मत्वादिलक्षणोऽर्थो यया सा विभक्तिः वचनात्मिका विभक्ति-र्वचनविभक्तिः, 'सु औ जसि' त्यादि । सू. (७१५) निद्देसे पढमा होती, बीतिया उवतेसणे । ततिता करमंमि कता, चउत्थी संपदावणे ॥ वृ. 'निद्देसे' सिलोगो, निर्देशनं निर्देशः-कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादनं तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे १, तथा उपदिश्यत इत्युपदेशनं- उपदेशक्रियाया व्याप्यमुपलक्षणत्वादस्य क्रियाययद्याप्यं तत् कर्मेत्यर्थस्तत्र द्वितीया, यथा भण इमं श्लोकं कुरु वा तं घटं ददाति तं याति ग्रामं २, तथा क्रियते येन तत्करणं-क्रियां प्रति साधकतमं करोतीति वा करणः कर्त्ता मिति वचनादि, For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy