SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४८३ स्थानं - ८, वृ. 'जाती'त्यादि जाती-त्रीन्द्रियजातौकुलकोटीनांयोनिप्रमुखाणा-योनिद्वारकाणां यानि शतसहस्राणि तानि तथेति॥ ___ मू. (७९९) जीवाणं अट्ठठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तं०-पढमसमयनेरतितनिव्वत्तिते जाय अपढमसमयदेवनिव्वत्तिते, एवं चिणउवचिण जाव निजरा चेव अट्ठपतेसिता खंधा अनंता पन्नता, अट्टपतेसोगाढा पोग्गला अनंता पन्नत्ता जाव अद्वगुणलुक्खा पोग्गला अनंता पन्नत्ता स्थानं-८-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्गसूत्रे अटमस्थानस्य टीका परिसमाप्ता। (स्थानं.९) वृ. व्याख्यातमष्टममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्धः सङ्ख्याक्रमकृत एवैकः सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधर्मा उक्ताः इहापि त एवेत्येवंसम्बन्धस्यास्यादिसूत्रम् मू. (८००) नवहिं ठाणेहिं समणे निग्गंथे संभोतितं विसंभोतितं करेमाणे नातिक्कमति, तं०-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुल० गण० संघ० नाण० दंसणः चरित्तपडिणीय। वृ. 'नवहिं ठाणेहिंसमणे' इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे पुद्गला वर्णितास्तद्विशेषोदयाच्च कश्चिच्छ्रमणभावमुपगतोऽपि धर्माचार्यादीनां प्रत्यनीकतां करोति, तं चविसम्भोगिकं कुर्वन्नपरः सुश्रमणोनाज्ञामतिकामतीतीहाभिधीयत इत्येवंसम्बन्धस्यास्य व्याख्या, साच सम्बन्धत एवोक्तेति । स्वयं ब्रह्मचर्यव्यवस्थित एव चैवं करोतीति तदभिधायकाध्ययनानि दर्शयन्नाह मू. (८०१) नव बंभचेरा पं० -सत्थपरिना लोगविजओ जाव उवहाणसुयं महापरिन्ना। वृ. 'नव बंभचेरे त्यादि, ब्रह्म-कुशलानुष्ठानं तच्च तच्चर्यं चासेव्यमिति ब्रह्मचर्यं संयम इत्यर्थः तत्प्रतिपादकान्यध्ययनान्याचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणि, तत्र शस्त्रं द्रव्यभावभेदादनेकविधं तस्य जीवशंसनहेतोः परिज्ञा-ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा १, 'लोकविजओ'त्तिभावलोकस्य रागद्वेषलक्षणस्य विजयो-निराकरणंयत्राभिधीयते स लोकविजयः २ 'सीओसणिज्जति शीताः-अनुकूलाः परीषहा उष्णाः-प्रतिकूलास्तानाश्रित्य यत्कृतं तच्छीतोष्णीयम् ३ 'सम्मत्तं'त्तिसम्यकत्वमचलं विधेयंन तापसादीनांकष्टतपः सेविनामटगुणेश्वर्यमुद्वीक्ष्य टिमोहः कार्यइति प्रतिपादनपरंसम्यकत्वं ४ 'आवंती'त्तिआद्यपदेन नामान्तरेण तु लोकसारः, तच्चाज्ञानाद्यासारत्यागेन लोकसाररलत्रयोद्युक्तेन भाव्यमित्येवमर्थं लोकसारः ५ 'धूयंतिधूतं-सङ्गानां त्यजनंतप्रतिपादकंधूतमिति ६ विमोहो'त्तिमोहसमुत्थेषुपरीषहोपसर्गेषु प्रादुर्भूतेषु विमोहो भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः ७ महावीरासेवितस्योपधानस्य-तपसः प्रतिपादकं श्रुतं-ग्रन्थ उपधानश्रुतमिति ८ महती परिज्ञा-अन्तक्रियालक्षणा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy