SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ स्थानं - ६.. ४०५ ॥१॥ "गच्छम्मि उनिम्माया धीरा जाहे य गहियपरमत्था । अग्गहजोग्गअभिग्गह उविंति जिनकप्पियचरित्तं ।।" इति ___-एवमादिका स्थविरकल्पस्थितिः॥१॥ “संजमकरणुजोया निप्फायग नाणदंसणचरित्ते। दीहाउ वुड्डवासे वसही दोसेहि य विमुक्का ।।" इत्यादिका । इयंचकल्पस्थितिमहावीरेणदेशितेतिसम्बन्धान्महावीरवक्तव्यतासूत्रत्रयं, तथा अनेनेयमपरापि कल्पस्थितिदर्शितेति कल्पसूत्रद्वयमुपन्यस्तं, सुगमंचैतत्पंचकमपि, । मू. (५८२) समणे भगवं महावीरे छठेणं भत्तेणं अपाणएणं मुंडे जाव पव्यइए। समणस्स णं भगवओ महावीरस्स छटेणं भत्तेण अपाणएणं अनंते अनुत्तरे जाव समुप्पन्ने । समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पहीणे। वृ.नवरंषष्ठेन भक्तेन-उपवासद्वयलक्षणेनापानकेन-पानीयपानपरिहारवतायावत्करणात् 'निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे'त्ति दृश्य, सिद्धे जावत्तिकरणात् 'बुद्दे मुत्ते अंतकडे परिनिव्वुडे'त्ति ४श्यं । मू. (५८३) सणंकुमारमाहिदेसुणं कप्पेसु विमाणा छ जोयणसयाइंउड्उच्चत्तेणं पन्नत्ता, सणंकुमारमाहिदेसुणं कप्पेसुदेवाणं भवधारणिजगा सरीरगाउकोसेणं छरतणीओ उद्धं उच्चत्तेणं वृ. उक्तरूपेषु च देवशरीरेष्वाहारपरिणामोऽस्तीत्याहारपरिणामनिरूपणायाह मू. (५८४)छव्विहे भोयणपरिणामेपं० २०-मणुन्ने रसितेपीणणिज्जे बिहणिजेमयणणिजे दीवणिजे) दप्पणिज्जे । छब्बिहे विसपरिणामे पं० २०-डक्के भुत्तेनिवतितेमसानुसारी सोणितानिसारी अट्ठिभिंजानुसारी। वृ. 'छबिहे भोयणे'त्यादि, भोजनस्येति-आहारविशेषस्य परिणामः पर्यायः स्वभावो धर्म इतियावत्, तत्र भणुन्नेत्ति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणामः, परिणामवता सहाभेदोपचारात्, तथा 'रसिक' माधुर्याद्युपेतं, तथा 'प्रीणनीयं रसादिधातुसमताकारि, 'बृहणीय' धातूपचयकारि, 'दीपनीयं अग्निबलजनकं, पाठान्तरे तु ‘मदनीयं' मदनोदयकारि 'दर्पणीयं' बलकरमुत्साहवृद्धिकरमित्यन्य इति, अथवा भोजनस्य परिणामो-विपाकः, सच मनोज्ञः शुभत्वान्मनोज्ञभोजनसम्बन्धित्वाद्वेत्येवमन्येऽपि। परिणामाधिकारादायतं विषपरिणामसूत्रमप्येवं, नवरं 'डक्के'त्ति दप्टस्यप्राणिनो दंष्ट्राविश्षादिना यत्पीडाकारि तद् दष्टंजङ्गमविषं, यच्च भुक्तं सत्पीडयति तद्भुक्तमित्युच्यते, तच्च स्थावरं, यत्पुनर्निपतितं-उपरि पतितं सत् पीडयति तन्निपतितं-त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किञ्चिन्मांसानुसारिमांसान्तधातुव्यापकं किञ्चिच्छोणितानुसारि-तथैव किञ्चिच्चामिनानुसारितथैवेति त्रिविधं कार्यतः, एवं च सति षड्विधं तत्, ततस्तत्परिणामोऽपि षोद्वैवेति॥ एवंभूतार्थानां च निर्णयो निरतिशयस्याप्तप्रश्नतो भवतीति प्रश्नविभागमाहमू. (५८५) छविहे पट्टे पं०२०-संसयपट्टे युग्गहपढेअनुजोगीअनुलोमेतहनाणे अतहनाणे वृ.'छविहे'त्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्नः क्वचिदर्थे संशये सति यो विधीयते यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy