SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ स्थानं - उपोद्घातः वृत्तिः नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ३ स्थानाङ्गसूत्रम् सटीक तृतीयं अङ्ग सूत्रम् (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) श्रीवीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् । प्रायोऽन्यशास्त्रद्दष्टं करोम्यहं विवरणं किञ्चित् ।।१॥ इह हि श्रमणस्य भगवतः श्रीमन्महावीरवर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजसूनोर्महाराजस्येव परमपुरुषकाराक्रान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्ष मापतिशतसततसेवितपादपद्मस्य सकलपदार्थसार्थसक्षात्करणदक्षकेवलज्ञानदर्शनरूपप्रधानप्रणिध्यवबुद्धसर्वविषयग्रामस्वभावस्य सकलत्रिभुवनातिशायिपरमसाम्राज्यस्य निखिलनीतिप्रवर्तकस्य परमगम्भीरान्महार्थादुपदेशानिपुणबुद्धयादिगुणगणमाणिक्यरोहणधरणीकल्पेन भाण्डागारनियुक्तेनेव गणधरेण पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्घभट्टारकस्य तत्सन्तानस्येवोपकाराय निरूपितस्य विविधार्थरलसारस्य देवताधिष्ठितस्य विद्याक्रियाबलवताऽपि पूर्वपुरुषेण केनापि कुतोऽपि कारणादनुन्मुद्रितस्यात एव च केषाञ्चिदनर्थभीरूणां मनोरथगोचरातिक्रान्तस्य महानिधानस्येव स्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधाष्टर्यप्रधानैः स्वपरोपकारायार्थविनियोजनाभिलाषिभिरत एवचाविगणितस्वयोग्यतैर्निपुणपूर्वपुरुषप्रयोगानुपश्रुत्य किञ्चित्स्वमत्योत्प्रेक्ष्य तथाविधवर्तमानजनानापृच्छय चतदुपायान्द्यूतादिमहाव्यसनोपेतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यते इति शास्त्रप्रस्तावना ।। तस्य चानुयोगस्य फलादिद्वार-निरूपणतः प्रवृत्तिः, यत उक्तम्॥१॥ "तस्स फलजोगमंगलसमुदायत्था तहेव दाराई। । तब्भेयनिरुत्तिक्क मपयोयणाईच वच्चाई" (त्ति) तत्र प्रेक्षावतां प्रवृत्तये फलमस्यावश्यं वाच्यम्, अन्यथा हि निष्प्रयोजनत्वमस्याशङ्कमानाः श्रोतारःकण्टकशास्त्रमर्दन इवनप्रवर्तेरनिति, तच्चानन्तरपरम्परभेदाद्विधा, तत्रानन्तरमर्थावगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्तिर्या सा परम्परप्रयोजनमिति १।। तथा योगः-सम्बन्धः, स च यधुपायोपेयभावलक्षणो यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति तदा सप्रयोजनाभिधानादेवभिहित इत्यवसरलक्षणः सम्बन्धोऽस्य वाच्यः, कोऽस्य दाने सम्बन्धोऽवसर इति भावः, योग्यो वादाने अस्यक इति, तत्रभव्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य प्राणिनोऽटवर्षप्रमाणप्रव्रज्यापर्यायस्यैव सूत्रतोऽपिस्थानाङ्गदेयमित्ययमवसरः, योग्योऽपि चायमेवेति, यत उक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy