SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशकः -४ · २९३ वासं भावेति वा न वा भावेइ १५, । वृ. 'पुक्खले' त्यादि, 'एगेणं वासेणं' ति एकया वृष्टया भावयतीति उदकस्नेहवतीं करोति धान्यादिनिष्पादनसमर्थामितियावत् भुवमिति गम्यते, जिह्नस्तु बहुभिर्वर्षणैरेकमेव वर्षम्-अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात्तज्जलस्येति । अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कलावर्त्तसमानादयः पुरुषाधिकारतत्वात् अभ्युह्या इति, तत्र सकृदुपदेशेन दानेन वा प्रभूतकालं यावच्छुभस्वभावमीश्वरं वा देहिनंयः करोत्यसावाद्यमेघसमानः, एवं स्तोकतरस्तोकतमकालापेक्षया द्वितीयतृतीयमेघसमानी असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्व्वन्ननुपकुर्वन् वा चतुर्थमेघसमान इति १५ । मू. (३७०) चत्तारि करंडगा पं० तं०- सोवागकरंडते वेसिताकरंडते गाहावतिकरंडते रायकरंडते १६, एवामेव चत्तारि आयरिया पं० तं०-सोवागकरंडमसमाणे वेसिताकरंडगसमाणे गाहावइककरंडगसमाणे रायकरंडगसमाणे १७/ बृ. करण्डको वाभरणादिस्थानं जनप्रतीतः, श्वपाककरण्डकः-चाण्डालकरण्डकः, स च प्रायश्चर्म्मपरिकर्म्मोपकरणवदिचर्मांशस्थानतया अत्यन्तमसारी भवति, वेश्याकरण्डकस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् किञ्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः श्रीमत्कौटुम्बिककण्डकः, स च विशिष्टमणिसुवर्णाभरणादियुक्तत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात्सारतम इति १६, मू. (३७१) चत्तारि रुक्खा पत्ता तं०-साले नाममेगे सालपरियाते साले नाममेगे एरंडपरियाए एरंडे० ४, १८, एवामेव चत्तारि आयरिया पं० तं०- साले नाममेगे सालपरिताते साले नाममेगे एरंडपरियाते एरंडे नाममेगे० ४, ११ चत्तारि रुक्खा पं० तं०-साले नाममेगे सालपरिवारे ०४, २० एवामेव चत्तारि आयरिया पं० तं०-साले नाममेगे सालपरिवारे० ४, २१ वू. एवमाचार्यो यः षट्प्रज्ञकगाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथमः अत्यन्तासारत्वात्, यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वसमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तृतीयः सारतरत्वात्, यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्पः स चतुर्थः सारतमत्वात् सुधर्मादिवदिति १७, 1 मू. (३७२) मू. (३७३) सालदुममज्झयारे जह साले नाम होइ दुमराया । इय सुंदर आयरिए सुंदरसीसे मुनेयव्वे ॥ एरंडमज्झयारे जह साले नाम होइ दुमराया । इय सुंदरआयरिए मंगलसीसे मुनेयव्वे ॥ सालदुममज्झयारे एरंडे नाम होति दुमराया । इय मंगलआयरिए सुंदरसीसे मुमेयव्वे ॥ एरंडमज्झयारे एरंडे नाम होइ दुमराया । इय मंगलआयरिए मंगलसीसे मुणेयव्वे ॥ मू. (३७४) पू. (३७५) वृ. सालो नामैकः सालाभिधानवृक्षजातियुक्तस्यात् सालस्यैव पर्याया-धर्मा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy