SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ स्थानं - ८, - ४७५ मंगलावइत्तिकरणात् ‘महावच्छे बच्छावई रम्मे रम्मए रमणिज्जे' इति श्य, 'जाव सलिलावई' त्तिकरणात् ‘सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुए'त्ति दृश्यं, 'जावगंधिलावइत्तिकरणात् 'महावप्पे वप्पावईइ वग्गूसुवग्गूगंधिले त्ति श्यं खेमपुराचेवजाव'त्तिकरणात् 'अरिहा रिट्ठावई खग्गी मंजूसाउसहपुरीति दृश्यं, 'सुसीमा कुण्डला चेव जाव'त्तिकरणात् 'अपराजिया पहंकरा अंकावई पम्हावई सुभा' इति दृश्य, 'आसपुरा जाव'त्तिकरणात् 'सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग'त्ति दृश्य, वैजयन्ती जावत्तिकरणात् 'जयन्ती अवराजिया चक्कपुरखग्गपुराअवज्झ'त्ति दृश्य, एताश्चक्षेमाजिराजधान्यः कच्छादिविजयानांशीतादिनदीसमासन्नखण्डत्रयमध्यमखण्डे भवंति नवयोजनविस्तारा द्वादशयोजनायामाः। मू. (७५०) जंबूमंदरपुर० सीताते महानदीएउत्तरेणं उक्कोसपए अट्ट अरहंता अट्चक्कवट्टी अट्ट बलदेवा अट्ट वासुदेवा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा ११, जंबूमंदरपुरच्छि० सीताए दाहिणेणं उक्कोसपए एवं चेव १२ जंबूमंदरपञ्चस्थि० सीओयाते महानदीए दाहिणेणं उक्को सपए चेव १३, एवं उत्तरेणवि १४ । वृ. आसु च तीर्थकरादयो भवन्तीति ‘अट्ठ अरहंत'त्ति उत्कृष्टतोऽष्टावर्हन्तो भवन्तीति, प्रत्येकं विजयेषुभावात्, एवं चक्रवर्त्यादयोऽपि, एवंचचतुर्ध्वपिमहानदीकूलेषु द्वात्रिंशत्तीर्थकरा भवन्तीति, चक्रवर्तिनस्तु यद्यपि शीताशीतोदानद्योरेकैकस्मि कूले अष्टावष्टावुत्पद्यन्त इत्यच्यते तथापि सर्वविजयापेक्षया नैकदा ते द्वात्रिंशद्भवन्ति, जघन्यतोऽपिवासुदेवचतुष्टया विरहितत्वामहाविदेहस्य, यत्र च वासुदेवस्तत्र चक्वर्ती न भवतीति, तस्मादुत्कृष्टतोऽप्यष्टाविंशतिरेव चक्रवर्त्तिनो भवन्ति, एवं जघन्यतोऽपि चक्रवर्तिचतुष्टयसम्भवाद्वासुदेवा अप्यष्ठाविंशतिरेय, बासुदेवसहचरत्वाद्बलदेवा अप्येवमिति । मू. (७५१) जंबूमंदरपुर० सीताते महानईए उत्तरेणं अट्ट दीहवेयड्डा अट्ठ तिमिसगुहाओ अट्ठ खंडगप्पवातगुहा अट्ठ कयमालगा देवा अट्ट नट्टमालगा देवा अट्ठ गंगाकुंडा अट्ट सिंधुकुंडा अट्टगंगातो अट्ठ सिंधूओअट्ठउसभकूडापवता अट्ठ उसभकूडादेवा पं० १५, जंबूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणं अट्ठ दीहवेअड्डा एवं चेव जाव अट्ट उसभकूडा देवा पं०, नवरमेत्थ रत्तारत्तावतीतो तासिं चेव कुंडा १६, जंबूमरपञ्चच्छिमे णं सीतोताए महानदीते दाहिणेणं अट्ठ दीहवेड्ढा जाव अट्ट नट्टमालागा देवा अट्ट गंगाकुंडा अट्ठ सिंधुकुंडा अट्ठ गंगातो अट्ट सिंधूओ अह उसभकूडपव्वता अट्ट उसभकूडादेवा पन्नत्ता १७, जंबूमंदरपञ्चत्थि० सीओताते महानतीते उत्तरेणं अट्ठ दीहवेयड्दा जाव अट्ठ नट्टमालगा देवा अट्ठ रत्तकुंडा अढ रत्तावतिकुंडा अट्ट रत्ताओ जाव अट्ठ उसभकडा देवा पं०। मू. (७५२) मंदरचूलिया णं बहुमज्झदेसभाते अट्ट जोयणाई विखंभेणं पं०१९ । मू. (७५३) धायइसंडदीवे पुरस्थिमद्धेणं घायतिरुक्खे अड्ड जोयणाई उद्धं उच्चत्तेणं पं० बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं पं० एवं घायइरुक्खातोआढवेत्ता सचेवजंबूदीववत्तव्वता भाणियव्याजावमंदरचूलियत्ति एवं पञ्चच्छिमद्धेवि महाघाततिरुक्खातो आढत्ता जाव मंदरचूलियत्ति एवं पुक्खरवरदीवड्ढपुरच्छिमद्धेवि पउमरुक्खाओ आढवेत्ता जाव मंदरचूलियति एवं पुक्खरवरदीवपञ्चत्थि० महापउमरुक्खातो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy