SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११६ स्थानाङ्ग सूत्रम् ३/9/१२७ फलं चप्राप्नुवन्ति केचिद्देवतानुग्रहात्न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्यं भेद इति, आह च॥१॥ “आगारोऽभिप्पाओ बुद्धी किरियाफलंच पाएणं। जह दीसइ ठवणिंदे न तहा नामे न दविदे " इति, यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्चन तथा नामस्थापनेन्द्रावित्ययं विशेष इति, आह च॥१॥ "भावस्स कारणंजह दव्वं भावो यतस्स पजाओ। उवओगपरिणतिमओ न तहा नामं न वा ठवणा" इति।। उक्ता नामस्थापनाद्रव्येन्द्राः, इदानीं भावेन्द्रंत्रिस्थानकावतारेणाह-'तओइंदे त्यादिकण्ठयं, नवरंज्ञानेनज्ञानस्यज्ञानेवाइन्द्रः-परमेश्वरो ज्ञानेन्द्रः-अतिशयवछुताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली वा, एवं दर्शनेन्द्रः-क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो-यथाऽऽख्यातचारित्रः, एतेषां च भावेन-सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतःपरमार्थतोवेन्द्रत्वात्-सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्ययुक्तत्वाद्भावेन्द्राऽवसेयेति उक्तामाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बाह्येश्वर्यापेक्षया तदेवाह-'तओ इंदे'त्यादि, भाविता), नवरंदेवा-वैमानिकाज्योतिष्कवैमानिका वारूढेःअसुराः-भवनपतिविशेषा भवनपतिव्यन्तरा वा सुरपर्युदासात्, मनुजेन्द्रः-चक्रवादिरिति॥ त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणानिरूपणायाह मू. (१२८)तिविहा विउव्वणा पं० २०-बाहिरते पोग्गलएपरियातित्ताएगा विकुब्बणा बाहिरए पोग्गले अपरियादित्ताएगा विकुव्वणा बाहिरएपोग्गले परियादित्ताविअप्परियादित्तावि एगा विकुब्वणा, तिविहा विकुचणा पं० तं०-अब्अंतरए पोग्गले परियाइत्ता एगा विकुव्यणा अभंतरे पोग्गलेअपरियादिताएगा विकुब्बणाअभंतरए पोग्गले परियातित्ताविअपरितादित्तावि एगा विकुब्वणा, तिविहा विकुब्वणापं० २०-बाहिरमंतरए पोग्गले परियाइत्ताएगा विकुव्वणा बाहिरब्अंतरए पोग्गले अपरियाइत्ता एगा विकुव्वणा बाहिरब्अंतरए पोग्गले परियाइत्तावि अपरियाइत्ताविएगा विउव्वणा। वृ. 'तिविहे'त्यादि सूत्रत्रयी कण्ठ्या , नवरं बाह्यान् पुद्गलान्-भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्तिनी वैब्रियसमुद्घातेन पर्यादाय-गृहीत्वैका विकुर्वणा क्रियते इति शेषः, तानपर्यादाय, या तु भवधारणीयलपैव साऽन्या, यत्पुनर्भवधारणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, __अथवा विकुर्वणा-भूषाकरणं, तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कृकलाससादीनां रक्तत्वफणादिकरणलक्षणेति। एवंद्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेणवाशरीरेणये क्षेत्रप्रदेशा अवगाढास्तेष्वेव ये वर्तन्तेतेऽवसेयाः, विभूषापक्षेतुनिष्ठीवनादयोऽभ्यन्तरपुद्गलाइति । तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यमिति, तथाहि-उभयेषामुपादानाद् भवधारणीयनिष्पादनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy