SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १५१ स्थानं .३, - उद्देशकः-३ मू. (१८१) तिहिं ठाणेहिं मायी मायं कटु नो आलोतेजा नो पडिक्कमेजा नो निदिजा नो गरहिजा नो विउद्देजा नो विसोहेजा नो अकरणाते अब्भुटेजा नो अहारिहं पायच्छित्तं तवोकम्मपडिवजेजा, तं०-अकरिसुवाऽहं करेमि वाऽहं करिस्सामि वाऽहं १ तिहिं ठाणेहिं मायी मायं कट्ठनो आलोतेजा नो पडिक्कमिजाजाव नो पडिवजेजा अकित्ती वा मे सिता अवण्णे वा मे सिता अविणते वा मे सितारातिहिं ठाणेहिं मायी मायं कट्टनो आलोएजाजाव नो पडिवजेचा तं०कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासकारे वा मे परिहातिस्सति ३। तिहिं ठाणेहिं मायी मायं कटु आलोएजा पडिक्कमेझा जाव पडिवजेजा तं०-मायिस्सणं अस्सिं लोगे गरहिते भवति उववाए गरहिए भवति आयाती गरहिया भवति ४ । तिहिं ठाणेहिं मायी मायंकटु आलोएजाजाव पडिवजेज्जातं०-अमायिस्सणं अमिलोगे पसत्ये भवति उववाते पसत्थे भवइ आयाई पसत्या भवति ५/ तिहिं ठाणेहिमायी मायंकटुआलोएजाजाव पडिवजेजा, तं०- नाणट्ठयाते दंसणट्टयाते चरित्तट्टयाते ६।। वृ. 'तिहिं ठाणेही'त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमअसतोक्ता, इह तुकषायवतांतामाहेत्येवंसम्बन्धस्यास्यव्याख्या-'मायी' मायावान् ‘मायां' मायाविषयंगोपनीयंप्रच्छन्नमकार्यकृत्वानोआलोचयेत्मायामेवेति, शेषंसुगम, नवरंआलोचनंगुरुनिवेदनं प्रतिक्रमणं-मिथ्याष्कृतदानं निन्दा-आत्मसाक्षिका गर्दागुरुसाक्षिका वित्रोटनंतदध्यवसायविच्छेदनं विशोधनम्-आत्मनःचारित्रस्यवाअतीचारमलक्षालनंअकरणताभ्युत्थानंपुनर्नैतत् करिष्यामीत्यभ्युपगमः 'अहारिहं' यथोचितं पायच्छित्त'तिपापच्छेदकंप्रायश्चित्तविशोधकं वातपःकर्म-निर्विकृतिकादिप्रतिपद्येत, तद्यथा-अकार्षमहमिदमतःकथंनिन्द्यमित्या-लोचयिष्यामि स्वमाहास्यहानिप्राप्तेरित्येवमभिमानात् १ तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २ करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं प्रतिपद्य इति। कीर्तिः-एकदिग्गामिनी प्रसिद्धि सर्वदिग्गामिनी सैव वर्णो यशःपर्यायत्वादस्य अथवा दानपुण्यफला कीर्तिः पराक्राकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीर्तिः अवर्णश्चेति, अविनयः साधुकृतो मे स्यादिति, इदंचसूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षं, 'मायंकड'त्ति मायांकृत्वामायां पुरस्कृत्यमाययेत्यर्थः, परिहास्यति' हीना भविष्यतिपूजापुष्पादिमि सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरुपत्वादिति, इदंतुप्राप्तप्रसिद्धिपुरुषापेक्षं, शेषंसुगमम्॥उक्तविपर्ययमाह - 'तिही त्यादि सूत्रत्रयंस्पष्टं, किन्तु 'मायीमायंकटु आलोएजाति इह मायी अकृत्यकरणकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति, 'अस्सिंति अयं, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाधाः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनिस्वस्वभावंलभन्तेअतोऽहममायी भूत्वाऽऽलोचनादि करोमीति भावना॥ अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाहमू.(१८२) ततो पुरिसजाया पं० तं०-सुत्तधरे अत्यधरे तदुभयधरे। वृ. 'तओ पुरी'त्यादि सुबोधं, नवरमेते यथोत्तरं प्रधाना इति । तेषामेव बाह्य सम्पदं सूत्रद्वयेनाह मू. (१८३) कप्पति निग्गंथाण वा निग्गंथीण वा ततो वत्थाई धारितए वा परिहरितए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy