SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३६१ स्थानं-५, - उद्देशकः -३ अनन्तरं सिद्धिगतिरूक्ता, सा चेन्द्रियार्थान् कषायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियानिन्द्रियकषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह मू. (४८१) पंच इंदियत्था पं० त०-सोतिदियत्थे जाव फासिंदियत्थे ११ पंच मुंडा पं० तं०-सोतिंदियमुंडे जाव फांसिदियमुंडेर, अहवा पंच मुंडा पं० २०-कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे ३ वृ. 'पंचे'त्यादि सुगम, नवरं इन्द्रनादिन्द्रो-जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्तस्य लिङ्गंतेन दृष्टं सृष्टंजुष्टं दत्तमितिवाइन्द्रियं श्रोत्रादि, तच्चतुर्विधनामादिभेदात, तत्र नामस्थापने सुज्ञाने, निवृत्त्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगौ भावेन्द्रियं, तत्र निर्वृत्तिराकारः, साच बाह्याऽभ्यन्तराच, तत्र बाह्याअनेकप्रकारा, अभ्यन्तरापुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ तिमुक्तकपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाप्रकार ५ संस्थाना, उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य, छेद्यच्छेदने खङ्गस्येव धारा, यस्मिन्नुपहते निर्वृतिसद्भावेऽपि विषयं न गृह्णातीति, लब्धीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति, इह च गाथा:॥१॥ "इंदो जीवो सव्वोवलद्धिभोगपरमेसरत्तणओ। सोत्तादिभेदमिंदियमिह तल्लिंगादिभावाओ ॥२॥ तन्नामादि चउद्धा दव् निव्वत्तिओवकरणं च । आकारो निव्वत्ती चित्ता बज्झा इमा अंतो ॥३॥ पुष्पं कलंबुयाए धन्नमसूराऽतिमुत्तचंदो य । होइ खुरुप्पो नाणागिई य सोइंदियाईणं ॥४॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निवित्तिभावेवि ॥५॥ लद्धवओगा भाविंदियं तुलद्धित्ति जो खओवसमो। होइ तयावरणाणं तल्लाभेचेव सेसंपि ॥६॥ जो सविसयवावारो सोउवओगो सचेगकालम्मि। एगेण चेव तम्हा उवओगेगिंदिओ सव्वो ॥७॥ एगिदियादिभेदापडुच्च सेसिंदियाइंजीवाणं । अहवा पडुच्च लद्धिंदियंपिपंचिंदिया सब्वे ॥८॥ जकिर बउलाईणं दीसइ सेसिंदिओलंभोवि। तेणऽथि तदावरणक्खओवसमसंभवो तेसिं ।। इति, __ अर्थ्यन्ते-अभिलष्यन्ते क्रियार्थिभिरर्यन्तेवा-अधिगम्यन्तइत्यर्थाइन्द्रियाणामाइन्द्रियार्थाःतद्विषयाःशब्दादयः, श्रूयतेऽनेनेति श्रोत्रं, तच्चतदिन्द्रियंच श्रोत्रेन्द्रियं तस्यार्थो-ग्राह्यः श्रोत्रेन्द्रियार्थःशब्दः, एवं क्रमेण रूपगन्धरसस्पर्शाश्चक्षुराद्या इति। ___ मुण्डनं मुण्ड:-अपनयनं, सच द्वेधा-द्रव्यतो भावतश्च, तत्रद्रव्यतः शिरसः केशापनयनं, भावतस्तुचेतस इन्द्रियार्थगतप्रेमाप्रेम्णोः कषायाणांवाऽपनयनमितिमुण्डलक्षणधर्मयोगात्पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डः, पादेन खन इत्यादिवत् श्रोत्रेन्द्रियमुण्डः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy