SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ स्थानं-३, - उद्देशकः-२ १४१ जाव अग्गमहिसीणं, धरणस्स य सामाणियतायत्तीसगाणं च समिता घंडा जाता, लोगपालाणं अग्गमहिसीणंईसा तुडिया दढरहा, जहाधरणस्सतहासेसाणंभवणवासीणं, कालस्सणंपिसाइंदस्स पिसायरण्णो तओ परिसाओ पं० २०-ईसातुडिया दढरहा, एवं सामाणियअग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं, चंदस्स णं जोतिसिंदस्स जोतिसरन्नोततोपरिसातोपं०, तं०-तुंबातुडियापव्वा, एवं सामाणियअग्गमहिसीणं, एवंसूरस्सवि, सक्कस्सणं देविंदस्स देवरन्नो ततो परिसाओ पं० तं०-समिता चंडाजाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अचुतस्स लोगपालाणं । सुगमश्चायं, नवरं असुरिंदस्से'त्यादौ इन्द्र ऐश्वर्ययोगात्राजा तुराजनादिति परिषत् परिवारः, सा च त्रिधा प्रत्यासत्तिभेदेन, तत्र ये परिवारभूता देवा देव्यश्चातिगौरव्यत्वात्प्रयोजनेष्वप्याहूता एवागच्छन्तिसा अभ्यन्तरा परिषत् ये त्वाहूता अनाहूताश्चागच्छन्तिसा मध्यमा येत्वनाहूताअप्यागच्छन्ति सा बाह्येति, तथायया सह प्रयोजनंपर्यालोचयति साऽऽद्या यया तु तदेव पर्यालोचितं सत् प्रपञ्चयति सा द्वितीया यस्यास्तु तत्प्रवर्णयति साऽन्त्येति ॥ अनन्तरंपरिषदुत्पन्नदेवाः प्ररूपिताः, देवत्वंचकुतोऽपिधात्, तपतिपत्तिश्चकालविशेषे भवतीति कालविशेषनिरूपणपूर्वं तत्रैव धर्मविशेषाणां प्रतिपत्तीराह मू. (१६३) ततो जामा पं० २०-पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणताते-पढमे जामे मज्झिमे जामे पच्छिमे जामे, एवं जाब केवलनाणं उप्पाडेजा पढमे जामे मन्झिमे जामे पच्छिमे जामे। ततो वया पं० २०-पढमे वते मन्झिमे वते पच्छिमे वते, तिहिं वतेहिं आया केवलिपन्नतं धम्म लभेजा सवणयाए, तं०-पढमे वते मज्झिमे वते पच्छिमे वते, एसो चैव गमो नेयव्यो, जाव केवलनाणति वृ.'तओजामे त्यादिस्पष्टं, केवलंयामो-रात्रेर्दिनस्यचचतुर्थभागोयद्यपि प्रसिद्धस्तथाऽपीह त्रिभाग एव विवक्षितः पूर्वरात्रमध्यरात्रापररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि,अथवाचतुर्थभागएव सः, किन्विह चतुर्थोन विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि यो यामा इत्यभिहितम्, एवं 'जाव'त्तिकरणादिदं दृश्यं-'केवलं' बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अनगारियं पव्वएजा, केवलं बंभचेरवासमावसेज्जा, एवं संजमेणं संजमेज्जा, संवरेणं संवरेजा, आभिनिबोहियनाणंउप्पाडे त्यादि।यथाकालविशेषेधर्मप्रतिपत्तिरेवंवयोविशेषेऽपीति तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह 'तओ वयेत्यादि स्फुटं, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधाबालमध्यमवृद्धत्वभेदादिति, वयोलक्षणं चेदम्॥१॥ “आषोडशाद्भवेद्बालो, यावत्क्षीरान्नवर्तकः । मध्यमः सप्तति यावत्, परतो वृद्धउच्यते"। शेषं प्राग्वत् ।। उक्तानेव धर्मविशेषांस्त्रिधा बोधिशब्दाभिधेयान् १ बोधिमतो २ बोधिविपक्षभूतं मोहं ३ तद्वतश्च ४ सूत्रचतुष्टयेनाह मू. (१६)तिविधा बोधी पं० २०-नाणबोधी दंसणबोधी चरित्तबोधी १ तिविहा बुद्धा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy