SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ स्यानं-४, - उद्देशकः २ २३७ मूलगुणानुत्तरगुणान् वादप्तः कल्पेन वेतिसम्प्रकटप्रतिसेवीत्येकः,एवमन्यः प्रच्छन्नंप्रतिसेवत इति प्रच्छन्नप्रतिसेवी, अन्यस्तु प्रत्युत्पन्नेन-लब्धेन वस्त्रशिष्यादिना प्रत्युत्पन्नो वा-जातः सन् शिष्याचार्यादिरूपेण नन्दतियःसप्रत्युत्पन्नन्दी,अथवा नन्दनंनन्दिः-आनन्दः,प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा प्राघूर्णकशिष्यादीनामात्मनो वा निःसरणेन-गच्छादेर्निर्गमेन नन्दति यो नन्दि यस्य स तथा, पाठान्तरे तु प्रत्युत्पन्नं-यथालब्धं सेवते-भजते नानुचितं विवेचयतीति प्रत्युत्पन्नसेवीति। 'जइत्त'तिजेत्रीजयतिरिपुबलमेका न पराजेत्री-नपराजयते-रिपुबलान भज्यते द्वितीया तु पराजेत्री-परेभ्यो भङ्गभाक, अत एव नोजेत्रीति, तृतीया कारणवशादुभयस्वभावेति, चतुर्थी त्वविजिगीषुत्वादनुभयरूपेति, पुरुषः-साधुसजेतापरीषहाणांनतेभ्यः पराजेता-उद्विजते इत्यर्थो महावीरवदित्येको, द्वितीयः कण्डरीकवत्, तृतीयस्तु कदाचिजेता कदाचित्कर्मवशात् पराजेता शैलकराजर्षिवत्, चतुर्थस्त्वनुत्पन्नपरीषहः । जित्वा एकदा रिपुबलं पुनरपि जयतीत्येका अन्या जित्वा पराजयते-भज्यते अन्या पराजित्य-परिभज्यपुनर्जयतिचतुर्थीतु पराजित्य-परिभज्यैकदा पुनः पराजयते, पुरुषस्तु परीषहादिष्वेवं चिन्तनीय इति ॥ जेतव्याश्चेह तत्त्वतः कषाया एवेति तत्स्वरूपदर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह मू. (३१२) चत्तारि केतणा पं० २०-वंसीमूलकेतणते मेंढविसाणकेतणते गोमुत्तिकेणते अवलेहणितकेतणते, एवामेव चउविधामाया पं० तं०-वंसीमूलकेतणासमाणा जाव अवलेहणितासमाणा, वंसीमूलकेतणासमाणमायं अनुपविढेजीवेकालंकरेति नेरइएसुज्ववञ्जति, मेंढविसाणकेतणासमाणमायमनुप्पविढे जीवेकालंकरेतितिरिक्खजोणितेसुउववजति, गोमुत्ति० जाव कालं करेति मणुस्सेसु उववज्जति, अवलेहणिता जाव देवेसु उववज्जति __चत्तारि धंभा पं० तं०-सेलथंभे अहिथंभे दारुथंभे तिणिसलताथंभे, एवामेव चउबिधे माने पं० त०-सेलथंभसमाणे जावतिणिसलताथंभसमाणे, सेलथंभसमाणं मानं अणुपविढे जीवे कालं करेति नेरतिएसु उववज्जति, एवं जाव तिणिसलताथंभसमाणं मानं अनुपविढे जीवे कालं करेति देवेसु उववञ्जति। चत्तारिवत्थापं०२०-किमिरागरते कद्दमरागरत्तेखंजणरागरत्तेहलिद्दरागरत्ते, एवामेव चउबिधेलोभेपं० २०-किमिरागरतवत्यसमाणे कद्दमरागरत्तवत्थसमाणेखंजणरागरत्तवत्थसमाणे हलिद्दरागरतवत्यसमाणकिमिरागरत्तवत्थसमाणंलोभमनुपवितुजीवेकालंकरेइ नेरइएसुउववजइ, तहेव जाब हलिद्दरागरत्तवत्यसमाणं लोभमनुपविढे जीवे कालं करेइ देवेसु उवयजति । . 'चत्तारित्यादि प्रकटं, किन्तु केतनं-सामान्येन वक्र वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकं, तब वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं सर्वत्र, नवरं मेण्ढविषाणं-मेषश्रृङ्गंगोमूत्रिका प्रतीता, अवलेहणिय'त्ति अवलिख्यामानस्य वंशशलाकादेर्या प्रतन्वीत्वक्साऽवलेखनिकेति, वंशमूलकेतनकादिसमतातुमायायास्तद्वतामनार्जवभेदात, तथाहि यथावंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयं धानन्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy