SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ - स्थानाङ्ग सूत्रम् १/-२१ मनःप्रभृतीनामेकत्वंतत् सूत्र एव विशेषेण वक्ष्यति, 'एगेमने देवासुरे'त्यादिनेति सामान्याश्रयमेवेहेकत्वं व्याख्यातमिति॥ मू. (२२) एगा उप्पा। वृ.'उप्पत्तिप्राकृतत्वादुत्पादः, सचैक एकसमये एकपर्यायापेक्षेया, नहि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया वैकोऽसाविति ।। मू. (२३) एगा वियती। वृ. 'वियइत्ति विगतिर्विगमः सा चैकोत्पादवदिति विकृतिर्विगतिरित्यादिव्याख्यान्तरमप्युचितमायोज्यम्, अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति । मू. (२४) एगा वियच्चा। वृ. 'वियत्र'त्ति विगतः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः अर्चाशरीरं विगतार्चा, प्राकृतत्वादिति, विवर्चा वा-विशिष्टोपपत्तिपद्धतिविशिष्टभूषा वा, सा चैका सामान्यादिति। मू. (२५) एगा गती। वृ. गइ'त्तिमरणानन्तरंमनुजत्वादेः सकाशानारकत्वादीजीवस्य गमनंगतिः, साचैकदैकस्यैकैवऋज्वादिकानरकगत्यादिका वा, पुद्गलस्यवा, स्थितिवैलक्षण्यमात्रतयावैकरूपासर्वजीवपुलानामिति॥ मू. (२६) एगा आगती। वृ. आगइ'त्ति आगमनमागतिः-नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति ।। मू. (२७) एगे चयणे। वृ. 'चयणे'त्ति च्युतिः च्यवनम्-वैमानिकज्योतिष्काणां मरणं, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति ॥ मू. (२८) एगे उववाए। वृ. 'उववाए'त्ति, उपपतनमुपपातो देवनारकाणां जन्म, संचैकश्चयवनवदिति ।। मू. (२९) एगा तक। वृ. 'तकत्ति तर्कणं तर्को-विमर्शः अवायात्पूर्वाइहाया उत्तराप्रायः शिरः-कण्डूयनादयः पुरुषधा इह घटन्त इतिसम्प्रत्ययरूपा, इह चैकत्वं प्रागिवेति ।। मू. (३०) एगा सन्ना। वृ. 'सन्न'त्तिसंज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः आहारभयाधुपाधिका वा चेतना संज्ञा, अभिधानं वा संज्ञेति ॥ मू. (३१) एगा मन्त्रा। दृ. 'मन्न'त्ति प्राकृतत्वान्मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरितियावत्, आलोचनमिति केचित्, अथवा मन्तामनियब्वंअभ्युपगमइत्यर्थः, सूत्रद्वयेऽपि सामान्यत एकत्वमिति। मू. (३२) एगा विन्नू। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy