SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ स्थानं - १, - उद्देशकः २७ वृ. 'एगा वित्रु'त्ति विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत्, लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः । मू. (३३) एगा वेयणा। वृ. वेयण तिप्राग्वेदना सामान्यकर्मानुभवलक्षणोक्ता इह तुपीडालक्षणैव, साचसामान्यत एकैवेति ।। मू. (३४) एगा छेयणा। वृ.अस्याएव कारणविशेषनिरूपणायाह-'छेयणे'त्तिछेदनं शरीरस्यान्यस्यवाखङ्गादिनेति मू. (३५) एगा भेयणा। वृ, 'भेयणेति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति । वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह- मू. (३६) एगे मरणे अंतिमसारीरियाणं। वृ. 'एगे मरणे'इत्यादि, मृतिर्मरणं अन्ते भवमन्तिम-चरमंतच्च तच्छरीरं चेत्यन्तिमशरीरं तत्र भवा अन्तिमशारीरिकी उत्तरपदवृद्धिः, तद्वा तेषामस्तीति अन्तिमशारीरिका दीर्घत्वञ्च प्राकृतशैल्या, तेषां चरमदेहानां, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति । अन्तिमशरीरश्च स्नातको भूत्वा भियते अतस्तमाह___ मू. (३७) एगे संसुद्धे अहाभूए पत्ते। वृ. 'एगेसंसुद्धे' इत्यादि, एकः संशुद्ध:-अशवलपरणः अकषायत्वात् यथाभूतः' तात्त्विक: ('पत्ते'त्ति) पात्रमिव पात्रमतिशयवज्ञानादिगुणरलानां प्राप्तो वा गुणप्रकर्षमिति गम्यते । मू. (३८) एगेदुक्खे जीवाणं एगभूए। वृ. “एगदुक्खे' एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःखः ‘एगहक्खे'त्ति पाठान्तरे त्वेकधैवाख्या-संशुद्धादिळपदेशो यस्य, न त्वसंशुद्धसंशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदेशान्तरनिमित्तस्य कषायादेरभावादिति स भवत्वेकधाख्यः, एकधा अक्षो वा-जीवो यस्य स तथेति, जीवानां-प्राणिनामेकभूतः-एक एव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद् एकत्वं चास्य बहूनामपि समस्वभावत्वादिति, अथवा 'पत्ते' इत्यादि सूत्रान्तरं उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरं, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात्, किंभूतं तदित्याह-एकभूतमनन्यतया व्यवस्थितं प्राणिषु, नसाख्यानामिव वाह्यमिति दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह मू. (३९) एगा अहम्मपडिमाज से आया परिकिलेसति वृ. 'एगा अहम्मे' त्यादि, धारयतिदुर्गतौ प्रपततोजीवान् धारयति-सुगतौ वातान् स्थापयतीति धर्मः, उक्तञ्च॥१॥ “दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः" सच श्रुतचारित्रलक्षणः, तत्प्रतिपक्षस्त्वधर्मस्तद्विषया प्रतिमा-प्रतिज्ञा अधर्मप्रधानं शरीरं वाअधर्मप्रतिमा, साचैका, सर्वस्याः परिक्लेशकारणतवैकरूपत्वाद्, अत एवाह-'जं से' इत्यादि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy