________________
स्थान - ६,
४०३
१. कल्पाधिकारे सूत्रद्वयम्- 'छ कप्पे' त्यादि, षट् कल्पस्य-कल्पोक्तसाध्वाचारस्य परिमनन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्याः, धातका इत्यर्थः, इह च मन्थो द्विधा-द्रव्यतो भावतश्च, यत आह॥१॥ “दव्यंमि मंथओ खलु तेणार्मथिजए जहा दहियं ।
दहितुल्लो खलु कप्पो मंथिज्जइ कुक्कुयाईहिं ।।" ति, तत्र ‘कुक्कुइए'त्ति 'कुच अवस्यन्दन' इति वचनात् कुत्सितं-अप्रत्युपेक्षितत्वादिना कुचितंअवस्यान्दितं यस्य स कुकुचितः स एव कौकुचितः, कुकुचा वा-अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः, स च त्रिधा-स्थानशरीरभाषाभिः, उक्तं च
"ठाणे सरीर भा सा तिविहो पुण कुक्कुई समासेणं ।।" इति,
तत्रस्थानतो योयन्त्रकवत् नर्तिकावद्वा भ्राम्यतीति, शरीरतो यः करादिभिः पाषाणादीन् क्षिपति, उक्तं च॥१॥ “करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए।
भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं ।।" इति, -भाषातो यः सेण्टितमुखवादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति, उक्तंच॥१॥ "छेलिअ मुहंवाइत्ते जपइत तहा जहा परो हसइ ।
कुणइ य रुए बहुविहे वग्धाडियदेसभासाओ ।।" अयंच त्रिविधोऽपि 'संयमस्य' पृथिव्यादिसंरक्षणादेः कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, भोहरिए'त्ति मुखं-अतिभाषणातिशयनवदस्तीति मुखरः स एवमौखरिको बहुभाषीअथवा मुखेनारिमावहतीति नीपातनात् मौखरिकः, उक्तं च
"मुखरिस्स गोन्ननामं आवहइ मुहेण भासंतो॥" इति, स च ‘सत्यवचनस्य' मृषावादविरतेः परिमंथुः, मौखर्थे सति मृषावादसम्भवादिति २, 'चक्खुलोल'त्ति चक्षुषा लोलः-चञ्चलः चक्षुर्वा लोलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति य इत्यर्थः, इदं च धर्मकथनादीनामुपलक्षणं, आह च॥१॥ “आलोयंतो वच्चइथूभाईणि कहेइ वा धम्मं ।
___ परियट्टणानुपेहण न पेह पंथं अनुवउत्तो।'' इति, 'इरियावहिए'त्ति ई-गमनं तस्याः पन्था-मार्ग ईर्यापथस्तत्र भवा या समितिरीर्या'समितिलक्षणा सा ईपिथिकी तस्याः परिमन्थुरिति, आह च॥१॥ "छक्कायाण विराहण संजम आयाए कंटगाई वा।
आवडणभाणभेओ खद्धे उड्डाह परिहाणी।।'' इति, 'तितिणिए'त्ति तितिणिकोऽलाभे सति खेदाद्वत्किञ्चनाभिधायी, सचखेदप्रधानत्वादेषणा-उद्गमादिदोषविमुक्तभक्तपानादिगवेषणग्रहणलक्षणा तप्रधानो यो गोचरो-गोरिव मध्यस्थतया भिक्षार्थंचरण स एषणागोचरस्तस्य परिमन्थुः, सखेदो हि अनेषणीयमपि गृह्णातीति भावः ४, ‘इच्छालोभिए'त्ति इच्छा-अभिलाषः स चासौ लोभश्च इच्छालोभो, महालोभ इत्यर्थः, शुक्लशुक्लोऽतिशुक्लो यथा, य यस्यास्ति स इच्छालोभिको-महेच्छोऽधिकोपधिरित्यर्थः, उक्तं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org